Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
gogostham 1
gogrivah 1
gogrrstih 1
goh 16
gohah 3
gohanane 1
gohita 1
Frequency    [«  »]
16 ekena
16 garhayam
16 geham
16 goh
16 graha
16 grahana
16 karmakartari
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

goh

   Ps, chap., par.
1 5, 1, 39 | ṭhañādīnām apavādaḥ /~goḥ nimittaṃ saṃyogaḥ utpāto 2 5, 2, 14 | āgavīnaḥ iti nipātyate /~goḥ āṅpūrvād ā tasya goḥ pratipādanāt 3 5, 2, 14 | nipātyate /~goḥ āṅpūrvād ā tasya goḥ pratipādanāt karmakāriṇi 4 5, 2, 14 | bhr̥taḥ karma karoti ā tasya goḥ pratyarpaṇāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 5, 2, 15 | START JKv_5,2.15:~ goḥ paścād anugu /~anugu-śabdād 6 5, 4, 120| pādāvasya ajapadaḥ /~proṣtho goḥ, tasya+iva pādāvaya proṣṭhapadaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 6, 1, 122| sarvatra vibhāṣā goḥ || PS_6,1.122 ||~ _____ 8 6, 1, 122| chandasi bhāṣāyāṃ ca ati parato goḥ eṅ prakr̥tyā bhavati vibhāṣā /~ 9 6, 1, 123| anuvartata eva /~aci parataḥ goḥ sphoṭāyanasya ācāryasya 10 6, 1, 145| sevitāsevitapramāṇesu iti kim ? goḥ padam gopadam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 11 6, 2, 41 | prakr̥tisvaraṃ bhavati /~goḥ sādaḥ gosādaḥ /~gāṃ sādayati 12 6, 2, 41 | sādayati iti gosādaḥ /~goḥ sādiḥ gosādiḥ /~gosārathiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 13 6, 2, 146| antodatto na bhavati /~yadā tu goḥ sañjñā tadā antodātta eva //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 7, 1, 57 | goḥ pādānte || PS_7,1.57 ||~ _____ 15 7, 1, 58 | avayavaśo 'pi itsañjñāyāṃ satyāṃ goḥ pādānte (*7,1.57) ito 'ntagrahaṇam 16 7, 1, 90 | tadarthasyaikatvādiṣu sarvanāmasthānaṃ tad goḥ sarvanāmasthānam ity ucyate /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL