Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] gogostham 1 gogrivah 1 gogrrstih 1 goh 16 gohah 3 gohanane 1 gohita 1 | Frequency [« »] 16 ekena 16 garhayam 16 geham 16 goh 16 graha 16 grahana 16 karmakartari | Jayaditya & Vamana Kasikavrtti IntraText - Concordances goh |
Ps, chap., par.
1 5, 1, 39 | ṭhañādīnām apavādaḥ /~goḥ nimittaṃ saṃyogaḥ utpāto 2 5, 2, 14 | āgavīnaḥ iti nipātyate /~goḥ āṅpūrvād ā tasya goḥ pratipādanāt 3 5, 2, 14 | nipātyate /~goḥ āṅpūrvād ā tasya goḥ pratipādanāt karmakāriṇi 4 5, 2, 14 | bhr̥taḥ karma karoti ā tasya goḥ pratyarpaṇāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 5, 2, 15 | START JKv_5,2.15:~ goḥ paścād anugu /~anugu-śabdād 6 5, 4, 120| pādāvasya ajapadaḥ /~proṣtho goḥ, tasya+iva pādāvaya proṣṭhapadaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 6, 1, 122| sarvatra vibhāṣā goḥ || PS_6,1.122 ||~ _____ 8 6, 1, 122| chandasi bhāṣāyāṃ ca ati parato goḥ eṅ prakr̥tyā bhavati vibhāṣā /~ 9 6, 1, 123| anuvartata eva /~aci parataḥ goḥ sphoṭāyanasya ācāryasya 10 6, 1, 145| sevitāsevitapramāṇesu iti kim ? goḥ padam gopadam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 11 6, 2, 41 | prakr̥tisvaraṃ bhavati /~goḥ sādaḥ gosādaḥ /~gāṃ sādayati 12 6, 2, 41 | sādayati iti vā gosādaḥ /~goḥ sādiḥ gosādiḥ /~gosārathiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 13 6, 2, 146| antodatto na bhavati /~yadā tu goḥ sañjñā tadā antodātta eva //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 7, 1, 57 | goḥ pādānte || PS_7,1.57 ||~ _____ 15 7, 1, 58 | avayavaśo 'pi itsañjñāyāṃ satyāṃ goḥ pādānte (*7,1.57) ito 'ntagrahaṇam 16 7, 1, 90 | tadarthasyaikatvādiṣu sarvanāmasthānaṃ tad goḥ sarvanāmasthānam ity ucyate /~