Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dhatugrahanam 6
dhatugrahanan 1
dhatugrahane 2
dhatuh 17
dhatujamaha 1
dhatujasya 1
dhatukala 1
Frequency    [«  »]
17 dehi
17 desa
17 dharma
17 dhatuh
17 dvabhyam
17 grama
17 gramat
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

dhatuh

   Ps, chap., par.
1 1, 1, 4 | JKv_1,1.4:~ dhātv-ekadeśo dhātuḥ, tasya lopo yasminn ārdhadhātuke 2 1, 3, 62 | 1,3.62:~ sanaḥ pūrvo yo dhātuḥ ātmanepadī, tadvat sannantād 3 3, 1, 27 | nubadhyate /~dhātuprakaraṇād dhātuḥ kasya cāsañjanād api /~āha 4 3, 1, 29 | JKv_3,1.29:~ r̥tiḥ sautro dhatuḥ dhr̥ṇāyāṃ vartate, tataḥ 5 3, 1, 58 | vayohānau, stambhuḥ sautro dhātuḥ, mrucu, mlucu gatyarthe, 6 3, 1, 138| iti cetayaḥ /~sātiḥ sautro dhātuḥ /~sātayaḥ /~sāhayaḥ /~anupasargāt 7 3, 2, 149| JKv_3,2.149:~ anudātted yo dhatuḥ halādir akarmakaḥ, tataś 8 3, 2, 150| kartr̥ṣu /~ju iti sautro dhatuḥ /~javanaḥ /~caṅkramaṇaḥ /~ 9 3, 3, 103| JKv_3,3.103:~halanto yo dhātuḥ gurumān, tataḥ striyām akāraḥ 10 6, 1, 6 | vartate /~jakṣa ity ayaṃ dhātuḥ ity ādayaś ca anye ṣaṭ dhātavaḥ 11 6, 1, 131| prātipadikaṃ gr̥hyate, na dhātuḥ, sānubandhakatvāt /~divaḥ 12 7, 3, 95 | 95:~ tu iti sautro 'yaṃ dhātuḥ, ru śabde, ṣṭuñ stutau, 13 7, 4, 10 | sañcaskaruḥ iti /~atra hi pūrvaṃ dhātuḥ sādhanena yujyate paścād 14 7, 4, 80 | jyapare - ju iti sautro 'yaṃ dhātuḥ /~jijāvayiṣati /~etad eva 15 7, 4, 86 | bambhañjīti /~paśa iti sautro dhātuḥ - pampaśyate /~pampaśīti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 16 8, 2, 3 | ścyutir kṣaraṇe ity ayaṃ dhātuḥ sakārādiḥ paṭhyate, tasya 17 8, 4, 18 | akakārādirakhakārādiraṣakārāntaḥ ca upadeśe yo dhātuḥ sa śeṣaḥ, tasmin parataḥ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL