Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
garhapatyad 2
garhapatyam 2
garhapatyo 1
garhayam 16
garhitam 1
garhito 1
garhya 2
Frequency    [«  »]
16 dvigau
16 dvirvacane
16 ekena
16 garhayam
16 geham
16 goh
16 graha
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

garhayam

   Ps, chap., par.
1 1, 4, 96 | sambhāvane, anvavasarge, garhāyām, samuccaye ca vartamānaḥ 2 3, 1, 24 | daha-daśa-gr̥̄bhyo bhāva-garhāyām || PS_3,1.24 ||~ _____START 3 3, 1, 24 | daśa gr̥̄ ityetebhyo bhāva-garhāyāṃ dhātvartha-garhāyāṃ yaṅ 4 3, 1, 24 | bhāva-garhāyāṃ dhātvartha-garhāyāṃ yaṅ pratyayo bhavati /~garhitaṃ 5 3, 3, 142| garhāyāṃ laḍ-api-jātvoḥ || PS_3,3. 6 3, 3, 142| kutsā ity anarthāntaram /~garhāyāṃ gamyamānāyām api-jātvoḥ 7 3, 3, 143| START JKv_3,3.143:~ garhāyām iti vartate /~kathami upapade 8 3, 3, 143| vartate /~kathami upapade garhāyāṃ gamyamānāyaṃ dhātoḥ liṅ 9 3, 3, 144| START JKv_3,3.144:~ garhāyām ity eva vibhāṣā na svaryate /~ 10 3, 3, 144| svaryate /~kiṃvr̥tte upapade garhāyāṃ gamyamānāyāṃ dhātoḥ liṅ- 11 3, 3, 145| START JKv_3,3.145:~ garhāyām iti nivr̥ttam /~anavaklr̥ptiḥ 12 3, 3, 149| garhāyāṃ ca || PS_3,3.149 ||~ _____ 13 3, 3, 149| dhatoḥ liṅ pratyayo bhavati garhāyāṃ gamyamānāyām /~sarvalakārāṇām 14 6, 2, 126| cela-kheṭa-kaṭuka-kāṇḍaṃ garhāyām || PS_6,2.126 ||~ _____ 15 6, 2, 126| uttarapadāni tatpuruse samāse garhāyāṃ gamyamānāyām ādyudāttāni 16 6, 2, 126| vyāghrādibhiḥ iti samāsaḥ /~garhāyām iti kim /~paramacelam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL