Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ekayonih 1
ekayor 2
eke 10
ekena 16
ekenauran 1
ekesam 4
ekesamacaryanam 2
Frequency    [«  »]
16 diva
16 dvigau
16 dvirvacane
16 ekena
16 garhayam
16 geham
16 goh
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

ekena

   Ps, chap., par.
1 Ref | tasya grahaṇaṃ bhavaty ekena /~eṅi pararūpam (*6,1.94) 2 Ref | tasya grahaṇaṃ bhavaty ekena /~śaś-cho 'ti (*8,4.63) 3 Ref | tasya grahaṇaṃ bhavaty ekena /~ato dīrgho yañi (*7,3. 4 Ref | tasya grahaṇaṃ bhavaty ekena /~naś-chavy-apraśān (*8, 5 1, 2, 64 | pratyarthaṃ śabda-niveśān na+ekena anekasya abhidhānam /~tatra 6 4, 1, 88 | dvayoḥ śabdayoḥ samānārthayor ekena vigrahaḥ /~aparasmād utpattir 7 4, 1, 160| ete vikalpa-arthas teṣām ekena+eva sidhyati /~tatra ācārya- 8 5, 1, 37 | maudgikam /~māṣikam /~na hy ekena mudgena krayaḥ sambhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 5, 2, 118| iti ? naivāyaṃ sādhuḥ /~ekena dravyavattvād iti samarthanīyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 6, 3, 76 | ca āduk āgamo bhavati /~ekena na viṃśatiḥ kānnaviṃśatiḥ /~ 11 7, 2, 3 | pi vacanaprāmāṇyāt ity ekena varṇena vyavadhāne syāt, 12 7, 2, 7 | na bhavati /~atha punar ekena varṇena vyavadhānam aśrīyate 13 7, 3, 44 | yat sthānivadbhāvakr̥tam ekena varṇena tadāśrīyate /~rathakaṭyādiṣu 14 7, 4, 81 | cucyāvayiṣati /~vacanasāmarthyād ekena varṇena yaṇo vyavadhānamāśrīyate /~ 15 7, 4, 93 | pi vacanaprāmāṇyāt ity ekena vyavadhānam āśrīyate, na 16 8, 2, 19 | pi vacanaprāmāṇyāt iti ekena varṇena vyavadhāne 'pi latvaṃ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL