Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] dvirvacanapratisedhh 1 dvirvacanasya 1 dvirvacanat 4 dvirvacane 16 dvirvacanena 2 dvirvacanesu 1 dvirvacanopadhahrasvatvayoh 1 | Frequency [« »] 16 caturthah 16 diva 16 dvigau 16 dvirvacane 16 ekena 16 garhayam 16 geham | Jayaditya & Vamana Kasikavrtti IntraText - Concordances dvirvacane |
Ps, chap., par.
1 Ref | rephasya ṇakāro na bhavati /~dvirvacane 'pi rephasya yar-antarbhāve 2 1, 1, 45 | na bhavanti //~ [#26]~ dvirvacane 'ci (*1,1.59) /~dvirvacana- 3 1, 1, 45 | niyata-kālaḥ /~tena kr̥te dvirvacane punar ādeśa rūpam eva avatiṣṭhate /~ 4 1, 1, 45 | iti dvirvacanaṃ bhavati /~dvirvacane kar̥tavya iti kim ? jagle, 5 5, 4, 57 | ity anuvartate /~yasya ca dvirvacane kr̥te dvyajavarārdhaṃ tataḥ 6 6, 1, 2 | kr̥te guṇe ca raparatve ca dvirvacane 'ci (*1,2.59) iti sthānivadbhāvaḥ 7 6, 1, 11 | bhavati iti /~āṭiṭat iti dvirvacane 'ci (*1,1.59) iti sthānivadbhāvāt 8 6, 4, 100| iti bhaser loṭi tāmi ślau dvirvacane kr̥te upadhālopasalopadhatvajaśtvāni 9 7, 2, 67 | ādgrahaṇam anekājgrahaṇārtham /~dvirvacane hi kr̥te iṭi hi sati āto 10 7, 2, 67 | iti upadhālopaḥ /~sa ca dvirvacane 'ci (*1,1.59) iti dvirvacane 11 7, 2, 67 | dvirvacane 'ci (*1,1.59) iti dvirvacane kartavye sthānivad bhavati, 12 7, 4, 10 | liti kr̥te, tadāśraye ca dvirvacane, paścād upasargayoge sati, 13 8, 2, 1 | luṅ, caṅi (*6,1.11) iti dvirvacane kartavye ḍhatvadhatvaṣṭutvaḍhalopānām 14 8, 2, 3 | 73) iti tuk na prāpnoti /~dvirvacane parasavarnavaṃ siddhaṃ vaktavyam /~ 15 8, 2, 3 | vikalpitānām asiddhatvāt kr̥te dvirvacane satyupariṣṭad vikalpe siti 16 8, 4, 21 | pūrveṇa+eva kr̥taṇatvasya dvirvacane kr̥te siddham etad antareṇa