Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dvidistih 1
dvidiya 2
dvidronena 1
dvigau 16
dvigav 1
dvigoh 30
dvigor 25
Frequency    [«  »]
16 c
16 caturthah
16 diva
16 dvigau
16 dvirvacane
16 ekena
16 garhayam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

dvigau

   Ps, chap., par.
1 4, 1, 4 | piṇḍaphalā /~triphalā dvigau /~bahuvrīhau triphalī saṃhatiḥ /~ 2 6, 2, 12 | dvigau pramāṇe || PS_6,2.12 ||~ _____ 3 6, 2, 12 | ādyudātto madyodatto /~dvigau iti kim ? vrīhiprasthaḥ 4 6, 2, 29 | kapāla-bhagāla-śarāveṣu dvigau || PS_6,2.29 ||~ _____START 5 6, 2, 29 | bhagāla śarāva ity eteṣu ca dvigau samāse pūrvapadaṃ prakr̥tisvaraṃ 6 6, 2, 29 | krītaḥ pañcāśvaḥ /~daśāśvaḥ /~dvigau iti kim ? paramāratniḥ /~ 7 6, 2, 30 | igantādiṣu uttarapadeṣu dvigau samāse 'nyatarasyāṃ prakr̥tisvaraṃ 8 6, 2, 31 | ity etayor uttarapadayoḥ dvigau samāse pūrvapadam anyatarasyāṃ 9 6, 2, 81 | api na artha etena, iganta dvigau (*6,2.29) iti siddhatvāt ? 10 6, 2, 97 | dvigau kratau || PS_6,2.97 ||~ _____ 11 6, 2, 97 | START JKv_6,2.97:~ dvigau uttarapade kratuvācini samāse 12 6, 2, 97 | trirātraḥ gargatrirātraḥ /~dvigau iti kim ? atirātraḥ /~acaścitvā 13 6, 2, 122| mantha-śūrpa-pāyya-kāṇḍaṃ dvigau || PS_6,2.122 ||~ _____ 14 6, 2, 122| kāṇḍa ity etāni uttarapadāni dvigau samāse ādyudāttāni bhavanti /~ 15 6, 2, 122| dvikāṇḍaḥ /~trikāṇḍaḥ dvigau iti kim ? paramakaṃsaḥ /~ 16 8, 2, 2 | nalopasya asiddhatvād igante dvigau iti pūrvapadaprakr̥tisvaro


IntraText® (V89) Copyright 1996-2007 EuloTech SRL