Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dityavad 1
dityavat 2
div 12
diva 16
divadau 1
divadih 2
divadistudadisca 1
Frequency    [«  »]
16 bahuvacane
16 c
16 caturthah
16 diva
16 dvigau
16 dvirvacane
16 ekena
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

diva

   Ps, chap., par.
1 1, 1, 37 | paṭhyante /~hyas, śvas, divā, rātrau, sāyam, ciram, manāk, 2 1, 1, 45 | iti /~dyubhyām ity atra diva ut (*6,1.131) iti taparakaraṇād 3 2, 1, 45 | grahanam kim ? etat tu te divā vr̥ttaṃ rātrau vr̥ttaṃ ca 4 3, 2, 20 | divā-vibhā-niśā-prabhā-bhās-kāra- 5 3, 2, 21 | yathāyogaṃ sambandhaḥ /~divā-ādiṣu upapadeṣu karoter 6 3, 2, 21 | ahetvādy-artha ārambhaḥ /~divā-śabdo adhikaraṇa-vacanaḥ 7 3, 2, 21 | supi ity asya viśeṣaṇam /~divā karoti prāṇinaśaceṣṭāyuktān 8 5, 4, 77 | padbhāvo nipātyate /~naktaṃ ca divā ca naktaṃdivam /~daptamyarthavr̥ttayor 9 5, 4, 77 | nipātanād eva /~rātrau ca divā ca rātriṃdivam /~pūrvapadasya 10 5, 4, 77 | māntatvaṃ nipātyate /~ahani ca divā ca ahardivam /~nanu ca paryāyāvetau, 11 5, 4, 120| śvo 'sya suśvaḥ /~śobhanaṃ divā asya sudivaḥ /~śārer iva 12 6, 1, 131| diva ut || PS_6,1.131 ||~ _____ 13 6, 1, 171| rābhiḥ /~div - divaḥ paśya /~divā /~dive //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 6, 1, 183| pratiṣidhyate /~jhali iti kim ? divā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 15 6, 4, 19 | dyubhiḥ iti ūṭhi kr̥te ? diva ut (*6,1.131) iti taparatvān 16 7, 1, 84 | diva aut || PS_7,1.84 ||~ _____


IntraText® (V89) Copyright 1996-2007 EuloTech SRL