Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
busam 1
busaya 1
bute 1
c 16
ca 4293
caa 1
cab 1
Frequency    [«  »]
16 atmanepada
16 av
16 bahuvacane
16 c
16 caturthah
16 diva
16 dvigau
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

c

   Ps, chap., par.
1 Ref | ekāreṇa //~ [#3]~ ai au c /~ai au ity etau varṇāv 2 1, 1, 45 | iti praccheḥ naṅpratyaye c-cḥ-v-oḥ śūḍ-anunāsike ca (* 3 1, 1, 45 | sanniviṣṭāmāṃ, yo 'ntyo 'c tad-ādi śabda-rūpaṃ ṭi-sañjñaṃ 4 1, 2, 29 | uccair upalabhyamāno yo 'c sa udātta-sañjño bhavati /~ 5 1, 2, 29 | sthāne ūrdhva-bhaga-niṣpanno 'c sa udātta-sañjño bhavati /~ 6 1, 2, 30 | nīcair upalabhyamāno yo 'c so 'nudātta-sañjño bhavati /~ 7 1, 2, 30 | sthāne nīca-bhāge niṣpanno 'c anudāttaḥ /~yasminn uccāryamāṇe 8 1, 2, 31 | nudātta-svara-samāhāro yo 'c sa svarita-sañjño bhavati /~ 9 1, 3, 2 | khilapāṭhaś ca /~tatra yo 'c anunāsikaḥ sa itsañjño bhavati /~ 10 3, 1, 134| grahādibhyo ṇiniḥ, pacādibhyo 'c /~nandi-graha-pacādayaś 11 3, 2, 9 | harater anudyamane 'c || PS_3,2.9 ||~ _____START 12 5, 2, 127| arśa-ādibhyo 'c || PS_5,2.127 ||~ _____ 13 5, 2, 127| adibhyaḥ prātipadikebhyo 'c pratyayo bhavati matvarthe /~ 14 6, 1, 1 | bahuvrīhinirdeśaḥ /~eko 'c yasya so 'yam ekāc ity avayavena 15 6, 1, 87 | anuvartate /~avarnāt paro yo 'c ca pūrvo yo 'varṇaḥ tayoḥ 16 6, 1, 89 | avarṇaṃ tataś ca paro yo 'c, tayoḥ pūrvaparyoḥ avarṇācoḥ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL