Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
bahuvacanasya 7
bahuvacanavisayat 1
bahuvacanayor 1
bahuvacane 16
bahuvad 1
bahuvadhukah 1
bahuvagmika 1
Frequency    [«  »]
16 asa
16 atmanepada
16 av
16 bahuvacane
16 c
16 caturthah
16 diva
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

bahuvacane

   Ps, chap., par.
1 1, 1, 45 | śatvam /~akṣan iti adeḥ luṅ bahuvacane ghas-la-ādeśaḥ, clerāgatasya 2 1, 2, 63 | dvandvo bahv-arthaḥ /~tatra bahuvacane prāpte dvivacanaṃ vidhīyate /~ 3 4, 1, 98 | ñitsvareṇa+eva bhavitavyam /~bahuvacane tu kauñjāyanāḥ iti, param 4 4, 3, 100| janapadena samānaśabdānāṃ bahuvacane || PS_4,3.100 ||~ _____ 5 4, 3, 100| 4,3.100:~ janapadino ye bahuvacane janapadena samānaśabdās 6 4, 3, 100| vaṅgau bhaktir asya iti /~bahuvacane tu, bahuvacane samānaśabdānām 7 4, 3, 100| asya iti /~bahuvacane tu, bahuvacane samānaśabdānām ekavacana- 8 6, 1, 166| 174) iti siddhe 'nyatra bahuvacane ṣaṭtricaturbhyo halādiḥ (* 9 7, 1, 30 | bhyamādeśe kr̥te śeṣelope ca bahuvacane jhalyet (*7,3.103) iti etvaṃ 10 7, 3, 103| bahuvacane jhalyet || PS_7,3.103 ||~ _____ 11 7, 3, 103| START JKv_7,3.103:~ bahuvacane jhalādau supi parato 'kārāntasya 12 7, 3, 103| vr̥kṣeṣu /~plakṣeṣu /~bahuvacane iti kim ? vr̥kṣābhyām /~ 13 8, 2, 2 | supi ca (*7,3.102) iti, bahuvacane jhalyet (*7,3.103) iti dīrghatvametvaṃ 14 8, 2, 81 | eta īd bahuvacane || PS_8,2.81 ||~ _____START 15 8, 2, 81 | bhavati, dakārasya ca makāraḥ, bahuvacane bahūnāmarthānāmuktau /~amī /~ 16 8, 2, 81 | amībhyaḥ /~amīṣām /~amīṣu /~bahuvacane ity arthanirdeśo 'yam, pāribhāṣikasya


IntraText® (V89) Copyright 1996-2007 EuloTech SRL