Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] atmanasasthah 1 atmane 2 atmanebhasa 1 atmanepada 16 atmanepadakarmakanam 1 atmanepadam 118 atmanepadanam 2 | Frequency [« »] 16 anantaram 16 año 16 asa 16 atmanepada 16 av 16 bahuvacane 16 c | Jayaditya & Vamana Kasikavrtti IntraText - Concordances atmanepada |
Ps, chap., par.
1 1, 2, 14 | uttaratra-anuvr̥ttir mā bhūt /~atmanepada-grahaṇam uttara-artham anuvartate /~ 2 1, 3, 30 | nivr̥ttam /~ataḥ paraṃ sāmānyena ātmanepada-vidhānaṃ pratipattavyam /~ 3 1, 3, 78 | 78:~ pūrveṇa prakaraṇena ātmanepada-niyamaḥ kr̥taḥ, na prasmaipada- 4 1, 3, 87 | abhiprāya-kriyāphala-vivakśāyām ātmanepada-apavādḥ parasmaipadaṃ vidhiyate /~ 5 1, 3, 89 | kartrabhipraya-kriyāphala-vivakṣāyām ātmanepada-apavādaḥ parasmaipadaṃ vihitam /~ 6 1, 4, 53 | iti vā /~abhivādi-dr̥śor ātmanepada upasaṅkhyānam /~abhivadati 7 1, 4, 100| añjñāyāṃ prāptāyāṃ taṅ-ānayor ātmanepada-sañjñā vidhīyate /~ta, ātām, 8 1, 4, 100| eva, katīha nighnānāḥ /~ātmanepada-pradeśāḥ - anudatta-ṅita 9 1, 4, 101| parasmaipada-sañjñakāḥ, nava-ātmanepada-sañjñakāḥ /~tatra parasmaipradeṣu 10 3, 1, 29 | pratyayo bhavati /~ṅakāra ātmanepada-arthaḥ /~r̥tīyate, r̥tīyete, 11 3, 1, 30 | vr̥ddhy-arthaḥ /~ṅakāra ātmanepada-arthaḥ /~kāmayate, kāmayete, 12 3, 1, 52 | puṣādipāṭhādevāṅi siddhe punar grahaṇam ātmanepada-artham /~paryāsthata, paryāsthetām, 13 3, 1, 60 | taśabde parataḥ /~samarthyād ātmanepada-ekavacanaṃ gr̥hyate /~udapādi 14 3, 1, 89 | avocata ślokaḥ svayam eva /~ātmanepada-vidhāne 'karmakāṇām - āhanti 15 3, 4, 2 | bhavataḥ ity arthaḥ /~tena ātmanepada-parasmaipadatvaṃ bhedena 16 3, 4, 95 | prathamapuruṣa-madhyamapuruṣa-ātmanepada-dvivacanayoḥ /~mantrayaite /~