Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
anantaradisv 1
anantaragrahanasamarthyad 1
anantarah 14
anantaram 16
anantaran 2
anantarapatyarupena 1
anantarapatyavivaksayam 1
Frequency    [«  »]
16 agni
16 ahani
16 akartari
16 anantaram
16 año
16 asa
16 atmanepada
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

anantaram

   Ps, chap., par.
1 1, 3, 90 | vikalpitaṃ vidhīyate, tac ca anantaraṃ parasmaipada-pratiṣedhena 2 3, 3, 156| tatra vibhāṣāgrahaṇaṃ tāvad anantaram eva anuvartate /~liṅ iti 3 4, 1, 98 | iti kim ? kuñjasya apatyam anantaraṃ kauñjiḥ /~ekavacana-dvivacanayoḥ 4 4, 3, 120| na bhavati, devadattasya anantaram iti /~saṃvahesturaṇiṭ ca /~ 5 4, 4, 128| asminn asti madhv asminn anantaram iti madhvyo māsaḥ /~lugakārekārarephāś 6 6, 1, 186| lasārvadhātukam adupadeśād anantaram iti siddho nighātaḥ /~athākārāntasya 7 7, 1, 26 | ato 'm (*7,1.24) ity asmād anantaram itarāc chandasi iti vaktavyam ? 8 7, 3, 95 | sati halādisārvadhātukam anantaraṃ sambhavati /~āpiśalāḥ turustuśamyamaḥ 9 8, 1, 37 | pūjāyāṃ na anantaram || PS_8,1.37 ||~ _____START 10 8, 1, 37 | yathā ity etābhyāṃ yuktam anantaraṃ tiṅantaṃ pūjāyaṃ viṣaye 11 8, 1, 37 | bhuṅkte /~yathā bhuṅkte /~anantaram iti kim ? yāvad devadattaḥ 12 8, 1, 38 | anudāttam eva bhavati /~pūrvam anantaraṃ ity uktam, upasargavyavadhānārtho ' 13 8, 1, 38 | yathā prakaroti cāru /~anantaram ity eva, āvad devadattaḥ 14 8, 1, 49 | āho utāho ca anantaram || PS_8,1.49 ||~ _____START 15 8, 1, 49 | etābhyām apūrvābhyāṃ yuktam anantaraṃ tiṅantaṃ nānudāttaṃ bhavati /~ 16 8, 1, 49 | paṭhati /~utāho paṭhanti /~anantaram iti kim ? śeṣe vibhāṣāṃ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL