Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ahamatravatsam 1
ahamyuh 1
ahan 14
ahani 16
ahanisyata 1
ahankaravan 1
ahankare 1
Frequency    [«  »]
16 adini
16 adyudattani
16 agni
16 ahani
16 akartari
16 anantaram
16 año
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

ahani

   Ps, chap., par.
1 2, 1, 45 | rātrau vr̥ttaṃ ca drakṣyasi /~ahani bhuktam /~rātrau vr̥ttam /~ 2 2, 3, 64 | prayoga-grahaṇaṃ kim ? ahani bhuktam /~gamyate hi dvis 3 5, 3, 22 | pratyayo 'hani /~parasminn ahani paredyavi /~idamo 'śbhāvo 4 5, 3, 22 | pratyayo 'hani /~asminn ahani adya /~pūrva-anya. anyatara- 5 5, 3, 22 | ahanyabhidheye /~pūrvasminn ahani pūrvedyuḥ /~anyasminn ahani 6 5, 3, 22 | ahani pūrvedyuḥ /~anyasminn ahani anyedyuḥ /~anyatarasminn 7 5, 3, 22 | anyedyuḥ /~anyatarasminn ahani anyataredyuḥ /~itarasminn 8 5, 3, 22 | anyataredyuḥ /~itarasminn ahani itaredyuḥ /~aparasminn ahani 9 5, 3, 22 | ahani itaredyuḥ /~aparasminn ahani aparedyuḥ /~adharasminn 10 5, 3, 22 | aparedyuḥ /~adharasminn ahani adharedyuḥ /~ubhayor ahnoḥ 11 5, 3, 22 | ubhayedyuḥ /~uttarasminn ahani uttaredyuḥ /~dyuś ca+ubhayād 12 5, 4, 77 | pūrvapadasya māntatvaṃ nipātyate /~ahani ca divā ca ahardivam /~nanu 13 5, 4, 89 | prāptaḥ pratiṣidyate /~dve ahanī samāhr̥te dvyahaḥ /~tryahaḥ /~ 14 6, 4, 145| parataḥ ṭilopo bhavati /~dve ahanī samāhr̥te dvyahaḥ tryahaḥ /~ 15 6, 4, 145| samāhr̥te dvyahaḥ tryahaḥ /~dve ahanī adhīṣṭo bhr̥to bhūto bhāvī 16 7, 1, 72 | vimaladivi /~catvāri /~ahāni /~ugito jhalantasya napuṃsakasya


IntraText® (V89) Copyright 1996-2007 EuloTech SRL