Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
agneyamastakapalam 1
agneyo 2
agneyya 1
agni 16
agni3 1
agniarutau 1
agnibhavati 2
Frequency    [«  »]
16 adhi
16 adini
16 adyudattani
16 agni
16 ahani
16 akartari
16 anantaram
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

agni

   Ps, chap., par.
1 1, 1, 11 | pragrhya-sañjñaṃ bhavati /~agnī iti /~vāyu iti /~māle iti /~ 2 1, 1, 19 | sūrye priyo agnā bhavāti /~agni-śabdāt parasyāḥ saptamyāḥ 3 1, 1, 45 | aṣṭā-kapālaṃ nirvapet /~agni-śabdo 'gni-śabdasya-iva 4 4, 1, 37 | vr̥ṣākapy-agni-kusita-kusidānām udāttaḥ || 5 4, 2, 33 | START JKv_4,2.33:~ agni-śabdād ḍhak pratyayo bhavati 6 4, 2, 90 | suparṇa /~khalājina /~iḍā /~agni /~tika /~kitava /~ātapa /~ 7 4, 2, 126| kaccha-agni-vaktra-garta-uttarapadāt || 8 6, 1, 102| pūrvasavarṇadīrghaḥ ekādeśo bhavati /~agnī /~vāyū /~vr̥kṣāḥ /~plakṣāḥ /~ 9 6, 1, 102| pūrvasavarnagrahaṇaṃ kim ? agnī ity atra pakṣe parasavarṇo 10 6, 1, 104| khaṭve /~kuṇḍe /~āt iti kim ? agnī /~ici iti kim ? vr̥kṣāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11 6, 1, 125| plutaḥ siddhaḥ /~pragr̥hyāḥ - agnī iti /~vāyū iti /~khaṭve 12 8, 2, 5 | anudāttasya iti vartate /~agnī /~vāyū /~vr̥kṣaiḥ /~plakṣai /~ 13 8, 3, 14 | nīraktam /~dūraktam /~agnī rathaḥ /~indū rathaḥ /~punā 14 8, 3, 97 | puñji parame barhis divi agni ity etebhaḥ uttarasya sthaśabdasakārasya 15 8, 4, 39 | nandana, niveśa, nivāsa, agni, anūpa, etāni uttarapadāni 16 8, 4, 57 | apragr̥hyasya iti kim ? agnī /~vāyū //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL