Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] adheyani 1 adheyas 1 adheyasya 1 adhi 16 adhibhautikam 2 adhibhyam 1 adhica 1 | Frequency [« »] 17 yajña 17 yathayatham 16 171 16 adhi 16 adini 16 adyudattani 16 agni | Jayaditya & Vamana Kasikavrtti IntraText - Concordances adhi |
Ps, chap., par.
1 1, 1, 19 | tanvām tanū iti /~somo gaurī adhi śritaḥ /~īdūtau iti kim ? 2 1, 4, 46 | adhi-śīṅ-sthā-āsāṃ karma || PS_ 3 1, 4, 48 | START JKv_1,4.48:~ upa anu adhi ā ity evaṃ pūrvasya vasater 4 1, 4, 58 | rus /~dur /~vi /~āṅ /~ni /~adhi /~api /~ati /~su /~ut abhi /~ 5 1, 4, 97 | bhavati, kadācit svāt /~adhi brahmadatte pañcālāḥ /~adhi 6 1, 4, 97 | adhi brahmadatte pañcālāḥ /~adhi pañcāleṣu brahmadattaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 2, 1, 40 | antaḥśabdastvarādhikaranapradhāna eva paṭhyate /~adhi /~paṭu /~paṇḍita /~capala /~ 8 2, 3, 9 | saptamī vibhaktir bhavati /~adhi brahmadatte pañcālāḥ, adhi 9 2, 3, 9 | adhi brahmadatte pañcālāḥ, adhi pañcāleṣu brahmadattaḥ iti /~ 10 2, 3, 52 | adhi-ig-artha-daya-īśām karmaṇi || 11 2, 3, 52 | 52:~ śeṣe iti vartate /~adhi-ig-arthāḥ smarana-arthāḥ, 12 5, 2, 34 | START JKv_5,2.34:~ upa adhi ity etābhyāṃ yathāsaṅkhyam 13 6, 1, 118| gabhastipūtaḥ /~vaṣiṣṭhe adhi nāke /~ambe ambālyambike 14 6, 2, 53 | ny-adhī ca || PS_6,2.53 ||~ _____ 15 6, 2, 53 | START JKv_6,2.53:~ ni adhi ity etau cāñcatau vapratyaye 16 8, 1, 7 | START JKv_8,1.7:~ upari adhi adhas ity eteṣāṃ dve bhavataḥ