Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yugapadgrahanam 1
yugapadubhe 1
yugapadudattau 1
yugapat 15
yugasabdasya 1
yugyah 2
yugyam 2
Frequency    [«  »]
15 yak
15 yanadeso
15 yuc
15 yugapat
14 adhika
14 adhikrrtya
14 ahan
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

yugapat

   Ps, chap., par.
1 1, 1, 37 | śanais, r̥dhak, ārāt, r̥te, yugapat, pr̥thak, ete 'pi sanutarprabhr̥tayo ' 2 1, 3, 50 | vipravadanti mauhūrtāḥ /~yugapat paraspara-pratiṣedhena viruddhaṃ 3 1, 4, 2 | prasaṅgāv anyārthav ekasmin yugapat prāpnutaḥ, sa tulyabala- 4 1, 4, 57 | evam /~nūnam /~śaśvat /~yugapat /~sūpat /~kūpat /~kuvit /~ 5 6, 1, 84 | nobhe saptamīpañcamyau yugapat prakalpike bhavataḥ iti /~ 6 6, 1, 200| antaś ca tavai yugapat || PS_6,1.200 ||~ _____ 7 6, 2, 51 | tavai ca antaś ca yugapat || PS_6,2.51 ||~ _____START 8 6, 2, 140| ubhe vanaspatyādiṣu yugapat || PS_6,2.140 ||~ _____ 9 6, 2, 140| samāseṣu ubhe pūrvottarapade yugapat prakr̥tisvare bhavataḥ /~ 10 6, 2, 142| pūṣamanthivarjite devatādvandve na+ubhe yugapat prakr̥tisvare bhavataḥ /~ 11 6, 2, 142| pr̥thivyādiṣu tu ubhe yugapat prakr̥tisvare bhavata eva //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 6, 4, 22 | asiddhatvād antaraṅgabahiraṅgayoḥ yugapat samupasthāpanaṃ na asti 13 7, 2, 101| jarasbhāvaḥ iti trīṇi kāryāṇi yugapat prāpnuvanti /~tatra luk 14 8, 1, 4 | adhikaraṇānāṃ kriyāguṇābhyāṃ yugapat prayokturvyāptum icchā vīpsā /~ 15 8, 1, 4 | vācyāni teṣāṃ kriyāguṇābhyāṃ yugapat prayoktum icchā vīpsā /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL