Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] yanadesasya 6 yanadese 7 yanadesena 1 yanadeso 15 yanadibhyo 1 yanadinam 1 yañadinam 2 | Frequency [« »] 15 visayo 15 visese 15 yak 15 yanadeso 15 yuc 15 yugapat 14 adhika | Jayaditya & Vamana Kasikavrtti IntraText - Concordances yanadeso |
Ps, chap., par.
1 2, 1, 1 | cchatraṃ haradevadattāt /~yaṇādeśo, nityaś ca tug bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 6, 1, 77 | 6,1.77:~ aci parataḥ iko yaṇādeśo bhavati /~dadhyatra /~madhvatra /~ 3 6, 1, 77 | savarnadīrghabādhanārthaṃ yaṇādeśo vaktavyaḥ /~bho3i indram /~ 4 6, 1, 108| evam ādiṣu pūrvatvabhāve yaṇādeśo bhavatyeva /~antaraṅge ca 5 6, 3, 138| madhūce /~antaraṅgo 'pi yaṇādeśo dīrghavidhānasāmarthyān 6 6, 4, 19 | tatra kr̥te 'ntaraṅgatvād yaṇādeśo nānāśrayatvāt ca na vārṇādāṅgaṃ 7 6, 4, 81 | JKv_6,4.81:~ iṇo 'ṅgasya yaṇādeśo bhavati aci parataḥ /~yanti /~ 8 6, 4, 82 | aṅgasya anekāco 'ci parato yaṇādeśo bhavati /~ninyatuḥ /~ninyuḥ /~ 9 6, 4, 83 | anekācaḥ ajādau supi parato yaṇādeśo bhavati /~khalapvau /~khalapvaḥ /~ 10 6, 4, 84 | etasya ajādau supi parato yaṇādeśo bhavati /~varṣābhvau /~varṣābhvaḥ /~ 11 6, 4, 85 | 85:~ bhū sudhī ity etayor yaṇādeśo na bhavati /~pratibhuvau /~ 12 6, 4, 87 | ajādau sārvadhātuke parato yaṇādeśo bhavati /~juhvati /~juhvatu /~ 13 6, 4, 175| r̥tu vāstu ity etayoḥ yati yaṇadeśo nipātyate /~r̥tau bhavaṃ 14 6, 4, 175| vāstvyam /~vastuśabdasya aṇi yaṇādeśo nipātyate /~vastuni bhavaḥ 15 6, 4, 175| madhuśabdasya aṇi striyāṃ yaṇādeśo nipātyate /~mādhvīrnaḥ santvoṣadhīḥ /~