Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] yajyanuvakya 1 yajyanuvakye 1 yajyet 1 yak 15 yaka 4 yakah 2 yakam 1 | Frequency [« »] 15 vipratisedhena 15 visayo 15 visese 15 yak 15 yanadeso 15 yuc 15 yugapat | Jayaditya & Vamana Kasikavrtti IntraText - Concordances yak |
Ps, chap., par.
1 3, 1, 27 | kaṇḍv-ādibhyo yak || PS_3,1.27 ||~ _____START 2 3, 1, 27 | kaṇḍūñ ity evam ādibhyo yak pratyayo bhavati /~dvivadhāḥ 3 3, 1, 67 | sārvadhātuke yak || PS_3,1.67 ||~ _____START 4 3, 1, 67 | sārvadhātuke parato dhatoḥ yak pratyayo bhavati /~āsyate 5 3, 1, 89 | na duha-snu-namāṃ yak-ciṇau || PS_3,1.89 ||~ _____ 6 3, 1, 89 | it yeteṣaṃ karmakartari yak-ciṇau karmavadbhāva-apadiṣṭau 7 3, 1, 89 | na bhavataḥ /~duher anena yak pratiṣidhyate /~ciṇ tu duhaś 8 3, 1, 89 | anṃsta daṇḍaḥ svayam eva /~yak-ciṇoḥ pratiṣedhe ṇiśranthigranthibrūñ. 9 3, 4, 113| pradeśāḥ - sārvadhātuke yak (*3,1.67) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 4, 3, 94 | catvāra eva ḍhak chaṇ ḍhañ yak ity ete pratyayā bhavanti 11 5, 1, 121| patyantapurohitādibhyo yak (*5,1.128) iti /~apatitvam, 12 5, 1, 128| patyantapurohitādibhyo yak || PS_5,1.128 ||~ _____ 13 5, 1, 128| prātipadikāt purohitādibhyaś ca yak pratyayo bhavati bhāvakarmaṇor 14 7, 1, 47 | ktvo yak || PS_7,1.47 ||~ _____START 15 7, 4, 28 | ādriyate /~ādhriyate /~yak - kriyate /~hriyate /~liṅ -