Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
visesavihitena 1
visesayati 1
visesayitum 1
visese 15
visesena 1
visesesu 3
visesnena 1
Frequency    [«  »]
15 vidya
15 vipratisedhena
15 visayo
15 visese
15 yak
15 yanadeso
15 yuc
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

visese

   Ps, chap., par.
1 1, 1, 45 | atiprasaktaṃ pratyaya-lakṣaṇam iti viśeṣe pratiṣedhaḥ ucyate /~lumatā 2 1, 2, 69 | napuṃsaka-anapuṃsaka-mātra-kr̥te viśeṣe 'napuṃsakena sahavacane 3 3, 1, 127| rūḍhireṣā /~tasmād nitya-viśeṣe dakṣiṇa-agnāv eva avatiṣṭhate /~ 4 3, 2, 110| ahārṣīt /~vasater luṅ rātri-viśeṣe jāgaraṇasantatau vaktavyaḥ /~ 5 3, 3, 48 | ity etasmād dhātoḥ dhānya-viśeṣe 'bhidheye ghañ pratyayo 6 3, 4, 77 | anubandha-viśiṣṭā vihitā artha-viśeṣe kāla-viśeṣe ca /~teṣāṃ viśeṣakarān 7 3, 4, 77 | vihitā artha-viśeṣe kāla-viśeṣe ca /~teṣāṃ viśeṣakarān anubandhān 8 4, 1, 32 | nipātana-sāmarthyāc ca viśeṣe vr̥ttir bhavati /~antarvat 9 4, 1, 99 | putraḥ /~tat katham ? gotra-viśeṣe kauśike phakaṃ smaranti, 10 4, 1, 107| śabdābhyām āṅgirase 'patya-viśeṣe gotre yañ pratyayo bhavati /~ 11 4, 1, 111| 111:~ bharga-śabdād apatye viśeṣe traigarte gotre phañ pratyayo 12 4, 1, 124| śabdāc ca kāṣyape 'patya-viśeṣe ḍhak pratyayo bhavati /~ 13 4, 2, 6 | kāle chaḥ pratyayo bhavati, viśeṣe ca aviśeṣe ca /~rādhānurādhīyā 14 4, 3, 162| dra-śabdān māne vikāra-viśeṣe vayaḥ pratyayo bhavati /~ 15 5, 4, 154| r̥ṣpūḥ iti /~na+etad asti /~viśeṣe sa iṣyate, anr̥co māṇadako


IntraText® (V89) Copyright 1996-2007 EuloTech SRL