Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] visayebhyo 2 visayesamasena 1 visayi 3 visayo 15 visayopalaksanartham 1 visayucchi 1 vise 3 | Frequency [« »] 15 vayam 15 vidya 15 vipratisedhena 15 visayo 15 visese 15 yak 15 yanadeso | Jayaditya & Vamana Kasikavrtti IntraText - Concordances visayo |
Ps, chap., par.
1 1, 3, 31 | saṅgharṣaḥ, parābhibhavechā, sa viṣayo dhātv-arthasya /~dhātus 2 2, 3, 14 | kriyārthāyām (*3,3.10) ity eṣa viṣayo lakṣyate /~kriyārthopapadasya 3 3, 1, 134| viśayī /~viśayī deśe /~viśayo, viṣayī deśaḥ /~abhibhāvī 4 4, 2, 52 | viṣayo deśe || PS_4,2.52 ||~ _____ 5 4, 2, 52 | kvacid grāmasamudāye vartate, viṣayo labdhaḥ iti /~kvacid indriyagrāhye, 6 4, 2, 52 | kvacid indriyagrāhye, cakṣur viṣayo rūpam iti /~kvacid atyantaśīlite 7 4, 2, 52 | atyantaśīlite jñeye, devadattasya viṣayo 'nuvākaḥ iti /~kvācid anyatra 8 4, 2, 52 | anyatra abhāve, matsyānām viṣayo jalam iti /~tatra deśa-grahaṇaṃ 9 4, 2, 52 | pratipatty-artham /~śibīnāṃ viṣayo deśaḥ śaibaḥ /~auṣṭraḥ /~ 10 4, 2, 52 | deśe iti kim ? devadattasya viṣayo 'nuvākaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11 4, 2, 53 | śabdebhyo vuñ pratyayo bhavati viṣayo deśe ity etasminn arthe /~ 12 4, 2, 53 | aṇo 'pavādaḥ /~rājanyānāṃ viṣayo deśaḥ rājanyakaḥ /~daivayānakaḥ /~ 13 4, 2, 53 | ākr̥tigaṇaś ca ayam /~mālavānāṃ viṣayo deśaḥ mālavakaḥ /~vairāṭakaḥ /~ 14 4, 2, 54 | etau pratyayau bhavataḥ viṣayo deśe ity etasmin viṣaye /~ 15 5, 4, 92 | cet tapuruṣas taddhita-lug-viṣayo na bhavati /~paramagavaḥ /~