Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vipratisedhad 3 vipratisedhah 2 vipratisedhe 6 vipratisedhena 15 vipratisedho 3 vipratisiddha 1 vipratisiddham 3 | Frequency [« »] 15 vasah 15 vayam 15 vidya 15 vipratisedhena 15 visayo 15 visese 15 yak | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vipratisedhena |
Ps, chap., par.
1 1, 4, 2 | plakṣebhyaḥ iti /~paraṃ bhavati vipratiṣedhena //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 2, 2, 33 | dvandve ghyajādyadantaṃ vipratiṣedhena /~indrāgnī /~indravāyū /~ 3 6, 2, 65 | kr̥tsvaro hārisvareṇa bādhyate vipratiṣedhena ity etad aharaṇe ity anena 4 6, 2, 108| 2.172) ity etad bhavati vipratiṣedhena //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 6, 2, 121| kūlādīnām ādyudāttatvaṃ vipratiṣedhena bhavati /~parikūlam /~upakūlam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 6, 3, 42 | hrasvatvam khidghādiṣu bhavati vipratiṣedhena /~khit - kālimmanyā /~hariṇimmanyā /~ 7 6, 4, 66 | jñāpakam asmin prakaraṇe vipratiṣedhena asiddhatvaṃ bhavati /~kṅiti 8 6, 4, 77 | iyaṅuvaṅbhyāṃ guṇavr̥ddhī bhavato vipratiṣedhena /~cayanam /~cāyakaḥ /~lavanam /~ 9 6, 4, 101| tātaṅi kr̥te sakr̥dgatau vipratiṣedhena yad badhitaṃ tad bādhitam 10 6, 4, 148| iyaṅuvaṅbhyāṃ lopo bhavati vipratiṣedhena /~vatsān prīṇāti vatsaprīḥ, 11 7, 1, 102| ittvottvābhyāṃ guṇavr̥ddhī bhavato vipratiṣedhena /~āstaraṇam /~āstārakaḥ /~ 12 7, 2, 44 | 7,2.70) ity etad bhavati vipratiṣedhena /~svariṣyati /~kiti tu pratyaye 13 7, 2, 70 | r̥ddhanoḥ sye ity etad bhavati vipratiṣedhena /~svariṣyati /~taparakaraṇaṃ 14 7, 2, 101| vidhānāt jarasādeśo bhavati vipratiṣedhena /~atijarāṃsi brāhmaṇakulāni /~ 15 7, 4, 47 | acasta ity etad bhavati vipratiṣedhena /~avattam /~prattaṃ juhoti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~