Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vayah 10 vayahprabhrrtayah 1 vayahsrutayah 1 vayam 15 vayamatra 1 vayanti 1 vayas 4 | Frequency [« »] 15 vai 15 vaktavye 15 vasah 15 vayam 15 vidya 15 vipratisedhena 15 visayo | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vayam |
Ps, chap., par.
1 1, 2, 59 | bhavati /~ahaṃ bravīmi , vayaṃ vrūmaḥ /~āvāṃ brūvaḥ, vayaṃ 2 1, 2, 59 | vayaṃ vrūmaḥ /~āvāṃ brūvaḥ, vayaṃ vrūmaḥ /~saviśeṣaṇasya pratiṣedho 3 1, 4, 107| pacāmi /~āvām pacāvaḥ /~vayam pacāmaḥ /~aprayujyamāne ' 4 3, 4, 2 | ahaṃ lunāmi, āvāṃ lunīvaḥ, vayaṃ lunīmaḥ /~bhūte - lunīhi 5 3, 4, 2 | aham adhīye, āvām adhīvahe, vayam adhīmahe /~evaṃ sarveṣv 6 3, 4, 3 | aham aṭāmi, āvām aṭāvaḥ, vayam aṭāmaḥ /~atha vā, bhrāṣṭram 7 3, 4, 3 | aham aṭāmi, āvām aṭāvaḥ, vayam aṭAamaḥ /~chando 'dhīṣva, 8 3, 4, 3 | aham adhīye, āvām adhīvahe, vayam adhīmahe /~atha vā, chando ' 9 3, 4, 3 | aham adhīye, āvām adhīvahe, vayam adhīmahe //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 6, 4, 34 | śiṣṭavān /~ṅiti - āvāṃ śiṣvaḥ /~vayaṃ śiṣmaḥ /~ittve kr̥te śāsivasighasīnāṃ 11 7, 1, 28 | yuvām /~āvām /~yūyam /~vayam /~tvām /~mām /~yuvām /~āvām //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 7, 1, 39 | indrābr̥haspatī /~yūyaṃ vayam iti prāpte /~yuyādeśo vayādeśaś 13 7, 2, 88 | tvam /~aham /~yūyam /~vayam /~bhāṣāyām iti kim ? yuvaṃ 14 7, 2, 90 | tvam /~aham /~yūyam /~vayam /~tubhyam /~mahyam /~yuṣmabhyam /~ 15 7, 2, 93 | ādeśau bhavataḥ /~yūyam /~vayam /~paramayūyam /~paramavayam /~