Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vaktavyani 1
vaktavyascik 1
vaktavyau 7
vaktavye 15
vakti 2
vaktra 1
vaktum 6
Frequency    [«  »]
15 upasargasthan
15 vah
15 vai
15 vaktavye
15 vasah
15 vayam
15 vidya
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

vaktavye

   Ps, chap., par.
1 3, 2, 44 | madrakāraḥ, madraṅkaraḥ /~ iti vaktavye punar aṇ-grahanaṃ hetvādiṣu 2 3, 3, 133| tvaritam, adhyeṣyāmahe /~na iti vaktavye lr̥ḍ-grahaṇaṃ luṭo 'pi viṣaye 3 4, 1, 35 | ekaptnī /~samānādiṣv iti vaktavye samānasya sabhāva-arthaṃ 4 4, 3, 50 | āgrahāyaṇakam /~ iti vaktavye ṭhañ-grahaṇaṃ sandhivelādiṣu 5 4, 4, 127| bhūt /~mūrdhanvataḥ iti vaktavye mūrdhnaḥ ity uktaṃ, matupo 6 5, 1, 136| karma brahmatvam /~na iti vaktavye tvavacanaṃ talo bādhanārtham /~ 7 5, 2, 107| asya asti iti sarvasmin vaktavye mukharaḥ /~kuñjāvasya staḥ 8 6, 1, 37 | eva pūrvasya pratiṣedhe vaktavye svarṇadīrghatvam ekādeśo 9 6, 4, 55 | pārayiṣṇavaḥ /~na iti vaktavye ayādeśavacanam uttarārtham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 6, 4, 146| aupagavaḥ /~kāpaṭavaḥ /~orot iti vaktavye guṇagrahaṇaṃ sañjñāpūrvako 11 7, 2, 46 | koṣitavyam /~nisaḥ iti vaktavye niraḥ iti nirdeśena rephāntam 12 8, 2, 3 | abhyāsajaśtvacartve etvatukoḥ siddhe vaktavye /~babhaṇatuḥ /~babhaṇuḥ /~ 13 8, 2, 62 | mantraspr̥k /~kvinaḥ kuḥ iti vaktavye pratyayagrahaṇaṃ kr̥taṃ 14 8, 3, 35 | kṣobhaṇaścarṣaṇīnām /~na iti vaktavye visarjanīyasya visarjanīyādeśavidhānaṃ 15 8, 4, 67 | udāttasvaritaparasya iti vaktavye udayagrahaṇaṃ maṅgalārtham /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL