Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vaktavyani 1 vaktavyascik 1 vaktavyau 7 vaktavye 15 vakti 2 vaktra 1 vaktum 6 | Frequency [« »] 15 upasargasthan 15 vah 15 vai 15 vaktavye 15 vasah 15 vayam 15 vidya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vaktavye |
Ps, chap., par.
1 3, 2, 44 | madrakāraḥ, madraṅkaraḥ /~vā iti vaktavye punar aṇ-grahanaṃ hetvādiṣu 2 3, 3, 133| tvaritam, adhyeṣyāmahe /~na iti vaktavye lr̥ḍ-grahaṇaṃ luṭo 'pi viṣaye 3 4, 1, 35 | ekaptnī /~samānādiṣv iti vaktavye samānasya sabhāva-arthaṃ 4 4, 3, 50 | āgrahāyaṇakam /~vā iti vaktavye ṭhañ-grahaṇaṃ sandhivelādiṣu 5 4, 4, 127| bhūt /~mūrdhanvataḥ iti vaktavye mūrdhnaḥ ity uktaṃ, matupo 6 5, 1, 136| karma vā brahmatvam /~na iti vaktavye tvavacanaṃ talo bādhanārtham /~ 7 5, 2, 107| asya asti iti sarvasmin vaktavye mukharaḥ /~kuñjāvasya staḥ 8 6, 1, 37 | eva pūrvasya pratiṣedhe vaktavye svarṇadīrghatvam ekādeśo 9 6, 4, 55 | pārayiṣṇavaḥ /~na iti vaktavye ayādeśavacanam uttarārtham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 6, 4, 146| aupagavaḥ /~kāpaṭavaḥ /~orot iti vaktavye guṇagrahaṇaṃ sañjñāpūrvako 11 7, 2, 46 | koṣitavyam /~nisaḥ iti vaktavye niraḥ iti nirdeśena rephāntam 12 8, 2, 3 | abhyāsajaśtvacartve etvatukoḥ siddhe vaktavye /~babhaṇatuḥ /~babhaṇuḥ /~ 13 8, 2, 62 | mantraspr̥k /~kvinaḥ kuḥ iti vaktavye pratyayagrahaṇaṃ kr̥taṃ 14 8, 3, 35 | kṣobhaṇaścarṣaṇīnām /~na iti vaktavye visarjanīyasya visarjanīyādeśavidhānaṃ 15 8, 4, 67 | udāttasvaritaparasya iti vaktavye udayagrahaṇaṃ maṅgalārtham /~