Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vahyaska 1 vahyati 1 vahye 1 vai 15 vaibhajitram 1 vaibhujagnakah 1 vaicitry 1 | Frequency [« »] 15 uccarana 15 upasargasthan 15 vah 15 vai 15 vaktavye 15 vasah 15 vayam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vai |
Ps, chap., par.
1 1, 4, 57 | hum /~āīm /~śīm /~sīm /~vai /~upasarga-vibhakti-svara- 2 1, 4, 57 | asattve iti kim ? paśur vai puruṣaḥ /~paśuḥ puroḍaśaḥ 3 3, 4, 12 | lakāraḥ svara-arthaḥ /~agniṃ vai devā vibhājaṃ nāśaknuvan /~ 4 4, 1, 59 | vidhīyate /~dīrghajihvī vai devānāṃ havyamavāleṭ /~cakāraḥ 5 4, 1, 71 | pratyayo bhavati /~kadrūś ca vai suparṇī a /~mā sma kamaṇḍalūṃ 6 4, 2, 24 | upacaranti /~katham āgneyo vai brāhmaṇo devatā iti ? upamānād 7 4, 3, 84 | prakr̥tyanataram eva vā /~na vai tatra iti ced brūyāj jitvarīvad 8 4, 4, 140| dvyakṣaro vaṣaṭkāraḥ /~eśa vai saptadaśākṣaraś chandasyaḥ 9 5, 4, 25 | api pratyayo bhavati /~eṣa vai chandasyaḥ prajāpatiḥ /~ 10 7, 1, 73 | lopaḥ svaraḥ katham /~svaro vai śrūyamāṇe 'pi lupte kiṃ 11 7, 2, 34 | hi bhavati - ahorātrāṇi vai varūtrayaḥ iti /~chāndasikamatra 12 8, 1, 31 | pratyārambhe iti kim ? naha vai tasmiṃś ca loke dakṣiṇām 13 8, 1, 64 | vai-vāva+iti ca cchandasi || 14 8, 1, 64 | START JKv_8,1.64:~ vai vāva ity etābhyāṃ yuktā 15 8, 2, 63 | kavargādeśo bhavati /~sā vai jīvanagāhutiḥ /~sa ve jīvanaḍā