Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vahyaska 1
vahyati 1
vahye 1
vai 15
vaibhajitram 1
vaibhujagnakah 1
vaicitry 1
Frequency    [«  »]
15 uccarana
15 upasargasthan
15 vah
15 vai
15 vaktavye
15 vasah
15 vayam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

vai

   Ps, chap., par.
1 1, 4, 57 | hum /~āīm /~śīm /~sīm /~vai /~upasarga-vibhakti-svara- 2 1, 4, 57 | asattve iti kim ? paśur vai puruṣaḥ /~paśuḥ puroḍaśaḥ 3 3, 4, 12 | lakāraḥ svara-arthaḥ /~agniṃ vai devā vibhājaṃ nāśaknuvan /~ 4 4, 1, 59 | vidhīyate /~dīrghajihvī vai devānāṃ havyamavāleṭ /~cakāraḥ 5 4, 1, 71 | pratyayo bhavati /~kadrūś ca vai suparṇī a /~ sma kamaṇḍalūṃ 6 4, 2, 24 | upacaranti /~katham āgneyo vai brāhmaṇo devatā iti ? upamānād 7 4, 3, 84 | prakr̥tyanataram eva /~na vai tatra iti ced brūyāj jitvarīvad 8 4, 4, 140| dvyakṣaro vaṣaṭkāraḥ /~eśa vai saptadaśākṣaraś chandasyaḥ 9 5, 4, 25 | api pratyayo bhavati /~eṣa vai chandasyaḥ prajāpatiḥ /~ 10 7, 1, 73 | lopaḥ svaraḥ katham /~svaro vai śrūyamāṇe 'pi lupte kiṃ 11 7, 2, 34 | hi bhavati - ahorātrāṇi vai varūtrayaḥ iti /~chāndasikamatra 12 8, 1, 31 | pratyārambhe iti kim ? naha vai tasmiṃś ca loke dakṣiṇām 13 8, 1, 64 | vai-vāva+iti ca cchandasi || 14 8, 1, 64 | START JKv_8,1.64:~ vai vāva ity etābhyāṃ yuktā 15 8, 2, 63 | kavargādeśo bhavati /~ vai jīvanagāhutiḥ /~sa ve jīvanaḍā


IntraText® (V89) Copyright 1996-2007 EuloTech SRL