Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vagviprusam 1 vagya 1 vagyamah 1 vah 15 vaha 12 vahabhrat 1 vahadgu 1 | Frequency [« »] 15 taya 15 uccarana 15 upasargasthan 15 vah 15 vai 15 vaktavye 15 vasah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vah |
Ps, chap., par.
1 1, 1, 45 | padavad bhavati -- grāmo vaḥ svaṃ /~jana-pado naḥ svam /~ 2 3, 4, 8 | gr̥hyāntai iti /~maddevatyānyeva vaḥ pātrāṇyucyānatai /~āśaṅkāyām 3 3, 4, 96 | gr̥hyāntai /~maddevatyānyeva vaḥ pātrāṇyucyāntai /~na ca 4 5, 2, 109| JKv_5,2.109:~ keśaśabdād vaḥ pratyayo bhavati matvarthe 5 5, 2, 110| gāṇdī ajaga ity etābhyāṃ vaḥ pratyayo bhavati sañjñāyāṃ 6 5, 3, 55 | pratyayo bhavaty eva /~devo vaḥ savitā prārpayatu śreṣṭhatamāya 7 6, 4, 75 | māṅyoge 'pi bhavataḥ - mā vaḥ kṣetre parabījānyavāpsuḥ /~ 8 7, 3, 41 | sphāyo vaḥ || PS_7,3.41 ||~ _____START 9 8, 1, 18 | vasnasau (*8,1.21) /~grāmo vaḥ svam, janapado naḥ svam /~ 10 8, 1, 21 | ādeśau bhavataḥ /~grāmo vaḥ svam /~janapado naḥ svam /~ 11 8, 1, 21 | janapado no dīyate /~grāmo vaḥ paśyati /~janapado naḥ paśyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 8, 2, 9 | avarṇopadhāt ca uttarasya matoḥ vaḥ ity ayam ādeśo bhavati, 13 8, 2, 10 | jhayantād uttarasya matoḥ vaḥ ity ayam ādeśo bhavati /~ 14 8, 2, 11 | sañjñāyāṃ viṣaye matoḥ vaḥ ity ayam ādeśo bhavati /~ 15 8, 2, 52 | paco vaḥ || PS_8,2.52 ||~ _____START