Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] upasargas 3 upasargasañjña 1 upasargasañjñabadhanat 1 upasargasthan 15 upasargasthannimittad 2 upasargasthannimittat 2 upasargasthat 2 | Frequency [« »] 15 tas 15 taya 15 uccarana 15 upasargasthan 15 vah 15 vai 15 vaktavye | Jayaditya & Vamana Kasikavrtti IntraText - Concordances upasargasthan |
Ps, chap., par.
1 8, 3, 65| iti vartate, saḥ iti ca /~upasargasthān nimittāt uttarasya sunoti 2 8, 3, 66| 8,3.66:~ sadeḥ sakārasya upasargasthān nimittāt aprateḥ uttarasya 3 8, 3, 67| vartate /~stanbheḥ sakārasya upasargasthān nimittāt uttarasya mūrdhanya 4 8, 3, 87| START JKv_8,3.87:~ upasargasthān nimittāt prādusśabdāc ca+ 5 8, 4, 14| dhātor yo nakāraḥ tasya upasargasthān nimittād uttarasya ṇakārādeśo 6 8, 4, 15| 15:~ hinu mīnā ity etayoḥ upasargasthān nimittād uttarasya nakārasya 7 8, 4, 16| āni ity etasya loḍādeśasya upasargasthān nimittād uttarasya nakārasya 8 8, 4, 21| 21:~ sābhyāsasya aniteḥ upasargasthān nimittād uttarasya ubhayoḥ 9 8, 4, 23| vakāramakārāyoḥ parataḥ hantinakārasya upasargasthān nimittād uttarasya vā ṇakārādeśo 10 8, 4, 28| START JKv_8,4.28:~ upasargasthān nimittāt uttarasya naso 11 8, 4, 29| nakāraḥ acaḥ uttaraḥ tasya upasargasthān nimittād uttarasya ṇakārādeśo 12 8, 4, 30| kr̥tpratyayaḥ tatsthasya nakārasya upasargasthān nimittāt uttarasya vibhāṣā 13 8, 4, 31| nakārasya aca uttarasya upasargasthān nimittād uttarasya vibhāṣā 14 8, 4, 32| kr̥t, tatsthasay nakārasya upasargasthān nimittāt uttarasya ṇakāro 15 8, 4, 33| ninada ity eteṣāṃ nakārasya upasargasthān nimittāt uttarasya vā ṇakārādeśo