Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] dharer 1 dhares 1 dhari 3 dharma 17 dharmad 3 dharmadanapete 1 dharmadi 1 | Frequency [« »] 17 daru 17 dehi 17 desa 17 dharma 17 dhatuh 17 dvabhyam 17 grama | Jayaditya & Vamana Kasikavrtti IntraText - Concordances dharma |
Ps, chap., par.
1 1, 3, 32 | prakurute /~sahasraṃ prakurute /~dharma-arthaṃ śataṃ viniyuṅkte 2 1, 3, 36 | niryātayanti ity arthaḥ /~vyayo dharma-ādiṣu viniyogaḥ /~śataṃ 3 1, 3, 36 | vinayate /~sahasraṃ vinayate /~dharma-ādy-arthaṃ śatam viniyuṅkte 4 1, 4, 51 | pradhānaṃ, pradhānaṃ karma, dharma-adikam, tena yat sambadhyate, 5 2, 2, 31 | dāragavam /~śabda-arthau /~dharma-arthau /~kāma-arthau /~aniyamaś 6 2, 2, 31 | katham ? vaktavyam idam /~dharma-ādiṣu ubhayam iti /~vaikāramatam /~ 7 2, 3, 33 | ity eva siddhā /~yadā tu dharma-mātraṃ karaṇāyā vivakṣyate 8 2, 4, 31 | dvīpa /~dyūta /~cakra /~dharma /~karman /~modaka /~śatamāna /~ 9 3, 3, 77 | kathaṃ ghanaṃ dadhi iti ? dharma-śabdena dharmī bhaṇyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 4, 1, 110| cunama /~dāsaka /~vailya /~dharma /~ānaḍuhya /~puṃsijāta /~ 11 4, 2, 60 | vidyā ca na aṅga-kṣatra-dharma-saṃsarga-tri-pūrvā /~aṅgavidyām 12 4, 2, 60 | nirukta /~yajña /~carcā /~dharma /~krametara /~ślakṣṇa /~ 13 4, 4, 41 | START JKv_4,4.41:~ dharma-śabdāt tad iti dvitīyāsamarthāc 14 4, 4, 90 | nau-vayo-dharma-viṣa-mūla-mūla-sītā-tulābhyas 15 4, 4, 92 | dharma-pathy-artha-nyāyād anapete || 16 5, 2, 132| dharma-śīla-varṇāntāc ca || PS_ 17 8, 1, 59 | bhavati, sa ca anekasya dharma iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~