Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] tavya 9 tavyat 4 tavyata 1 taya 15 tayagah 1 tayah 1 tayanam 1 | Frequency [« »] 15 tah 15 tapah 15 tas 15 taya 15 uccarana 15 upasargasthan 15 vah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances taya |
Ps, chap., par.
1 1, 1, 8 | sahitā nāsikā mukha-nāsikā, tayā ya uccāryate varṇaḥ so ' 2 1, 1, 33 | prathama-carama-taya-alpa-ardha-katipaya-nemāś 3 1, 1, 33 | nivr̥ttam /~prathama carama taya alpa ardha katipaya nema 4 1, 1, 33 | katipayaḥ /~neme, nemāḥ /~taya iti tayap pratyayaḥ /~śiṣṭāni 5 1, 3, 54 | tr̥tīyā-vibhaktir gr̥hyate, tayā carater arthadvārako yogaḥ /~ 6 2, 2, 25 | saṅkhyeye yā saṅkhyā vartate tayā saha avyaya-āsanna-adūra- 7 2, 3, 72 | viṣaye tr̥tīyā-vidhānāt tayā mukte ṣaṣthy eva bhavati /~ 8 2, 3, 73 | śeṣe caturthī-vidhānāt tayā mukte ṣaṣṭhī vibhaktir bhavati /~ 9 5, 2, 43 | dvitayam /~trayam, tritayam /~taya-grahaṇaṃ sthāninirdeśārtham /~ 10 5, 2, 43 | na syāt, prathama-carama-taya-alpa-ardha-katipaya. nemāś 11 5, 4, 160| iti pravāṇī /~pravayanti tayā vā iti prāvāṇī /~karaṇasādhano ' 12 7, 4, 92 | aṅgaviśeṣaṇam r̥taḥ ity etat, tayā cāprāptiḥ kirater ugādīnām 13 8, 2, 2 | jaśśasorlugarthā ṣaṭsañjñā pravr̥ttā, tayā strīpratyayapratiṣedho na 14 8, 3, 99 | taddhite parataḥ /~tarap tamap taya tva tal tyap, etāni prayojayanti /~ 15 8, 3, 99 | sarpiṣṭamam /~yajuṣṭamam /~taya - catuṣṭaye brāhmaṇānāṃ