Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] tarya 1 taryadisv 1 taryam 1 tas 15 tasa 1 tasabdasya 2 tasabde 2 | Frequency [« »] 15 svaryate 15 tah 15 tapah 15 tas 15 taya 15 uccarana 15 upasargasthan | Jayaditya & Vamana Kasikavrtti IntraText - Concordances tas |
Ps, chap., par.
1 1, 3, 4 | jas - brāhmaṇāḥ /~ [#52]~ tas - pacataḥ /~thas - pacathaḥ /~ 2 1, 4, 99 | parasmaipada-sañjñā bhavanti /~tap, tas, jha /~sip, thas, tha /~ 3 1, 4, 101| uttama-sañjñā bhavanti /~tip, tas, jhi iti prathamaḥ /~sip, 4 3, 4, 61 | svāṅge tas-pratyaye kr̥bhvoḥ || PS_ 5 3, 4, 61 | START JKv_3,4.61:~ tas-pratyayo yataḥ sva-aṅgāt 6 3, 4, 61 | aṅgāt tad evam ucyate /~tas-pratyaye svāṅga-vācini upapade 7 3, 4, 61 | sarvataḥ kr̥tvā gataḥ /~tas-grahaṇaṃ kim ? mukhīkr̥tya 8 3, 4, 78 | tip-tas-jhi-sip-thas-tha-mib-vas- 9 3, 4, 101| tas-thas-tha-mipām tāṃ-taṃ-ta- 10 5, 1, 59 | daśanāṃ daśatāṃ śabhāvaḥ taś ca pratyayaḥ /~daśa daśataḥ 11 6, 1, 63 | nāsikāyā nasbhāvo vaktavyaḥ yat tas kṣudra ity eteṣu parataḥ /~ 12 6, 3, 114| veditavyam /~vakṣyati - dvyaco 'tas tiṅaḥ (*6,3.135) iti /~vidmā 13 6, 4, 15 | tantāntaḥ /~yaṅlugantād ayaṃ tas /~anunāsikasya iti kim ? 14 7, 4, 50 | tās-astyor lopaḥ || PS_7,4.50 ||~ _____ 15 8, 3, 99 | tal - sarpiṣṭā /~yajuṣṭā /~tas - sarpiṣṭaḥ /~yajuṣṭaḥ /~