Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] tanyate 1 tap 12 tapa 5 tapah 15 tapahkarmakasya 1 tapam 2 tapamsi 1 | Frequency [« »] 15 svangam 15 svaryate 15 tah 15 tapah 15 tas 15 taya 15 uccarana | Jayaditya & Vamana Kasikavrtti IntraText - Concordances tapah |
Ps, chap., par.
1 1, 3, 27 | ud-vibhyāṃ tapaḥ || PS_1,3.27 ||~ _____START 2 2, 3, 54 | jīva putraka mā maivaṃ tapaḥ sāhasamācara //~bhāvavacanānām 3 2, 3, 54 | vaktavyaṃ /~cauraṃ santāpayati tāpaḥ /~śeṣe ity eva, cauraṃ rujati 4 2, 3, 73 | kim ? āyuṣyaṃ devadattasya tapaḥ //~iti śrījayādityaviracitāyāṃ 5 3, 1, 15 | 3,1.15:~ romantha-śabdāt tapaḥ-śabdāc ca karmaṇo yathākramaṃ 6 3, 1, 88 | tapas tapaḥ-karmakasya+eva || PS_3,1. 7 3, 1, 88 | kartā karmavadbhāvati, sa ca tapaḥ-karmakasya+eva na anyakarmakasya /~ 8 4, 4, 136| asya vidyate sahasriyaḥ /~tapaḥ-sahasrābhyāṃ vini-inī (* 9 5, 1, 107| kālaḥ prāpto 'sya kālyaḥ tāpaḥ /~kālyaṃ śītam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 5, 2, 7 | sarvapathīno rathaḥ /~sarvāṅgiṇaḥ tāpaḥ /~sarvakarmīṇaḥ puruṣaḥ /~ 11 5, 2, 102| tapaḥ-sahasrābhyāṃ vini-inī || 12 5, 2, 102| START JKv_5,2.102:~ tapaḥ-sahasra-śabdābhyāṃ vini 13 5, 2, 103| START JKv_5,2.103:~ tapaḥ-sahasrābhyām aṇ ca pratyayo 14 6, 1, 49 | jñānaviśeṣamāsādayati, taṃ tapaḥ prayuṅkte /~sa ca jñānaviśeṣaḥ 15 8, 2, 2 | ṣaṭsvasrādibhyaḥ (*4,1.10) iti ṭāpaḥ pratiṣedho bhavati /~tad