Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] svarupavidhinirasartham 6 svarupe 1 svarupena 2 svaryate 15 svas 3 svasa 10 svasabdapathad 1 | Frequency [« »] 15 suti 15 svami 15 svangam 15 svaryate 15 tah 15 tapah 15 tas | Jayaditya & Vamana Kasikavrtti IntraText - Concordances svaryate |
Ps, chap., par.
1 1, 2, 22 | 22:~ anyatarasyām iti na svaryate /~utara-sūtre punar vā vacanāt /~ 2 2, 3, 4 | START JKv_2,3.4:~ dvitīyā svaryate, na tr̥tīyā /~antarāntareṇa 3 3, 3, 99 | JKv_3,3.99:~ bhāve iti na svaryate /~pūrva eva atra arthādhikāraḥ /~ 4 3, 3, 128| kartr̥-karmaṇoḥ iti na svaryate /~kr̥cchrākr̥cchra-artheṣu 5 3, 3, 144| garhāyām ity eva vibhāṣā na svaryate /~kiṃvr̥tte upapade garhāyāṃ 6 4, 1, 61 | START JKv_4,1.61:~ ṅīṣ eva svaryate, na ṅīp /~vaherayaṃ ṇvi- 7 5, 2, 68 | kan pratyayaḥ ity eva svaryate, na ṭhak /~nirdeśād eva 8 5, 3, 21 | 5,3.21:~ chandasi iti na svaryate /~sāmānyena vidhānam /~kiṃsarvanāmabahubhyaḥ 9 5, 3, 36 | JKv_5,3.36:~ adūre iti na svaryate /~apañcayāḥ iti vartate /~ 10 5, 4, 74 | 4.74:~ bahuvrīhau iti na svaryate /~sāmānyena vidhānam /~r̥k 11 5, 4, 107| teṣāṃ nityārthaṃ grahaṇam /~svaryate ca+idam avyayībhāvagrahaṇam 12 5, 4, 122| nyatarasyām grahaṇaṃ na+eva svaryate ? evaṃ tarhi nityagrahaṇād 13 6, 1, 23 | iti ca /~sphī ity etan na svaryate /~styai ṣṭyai śabdasaṃghātayoḥ /~ 14 6, 1, 169| vibhaktir iti ca /~nityaśabdaḥ svaryate, tena nityādhikāravihitaḥ 15 6, 1, 175| nudāttasya (*8,2.4) iti vibhaktiḥ svaryate /~dhātuyaṇaḥ khalv api -