Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
svangad 6
svangaddhinat 1
svangakarmakac 3
svangam 15
svangamadravadilaksanam 1
svangasya 1
svangat 6
Frequency    [«  »]
15 stu
15 suti
15 svami
15 svangam
15 svaryate
15 tah
15 tapah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

svangam

   Ps, chap., par.
1 1, 3, 27 | pāṇim, vitapate pr̥ṣṭham /~svāṅgaṃ ca+iha na pāribhāṣikaṃ gr̥hyate 2 1, 3, 27 | gr̥hyate adravaṃ mūrtimat svāṅgam iti /~kiṃ tarhi ? svam aṅgaṃ 3 1, 3, 27 | kiṃ tarhi ? svam aṅgaṃ svāṅgam /~tena+iha na bhavati, devadatto 4 1, 3, 28 | āyacchate pāṇim /~āhate śiraḥ /~svāṅgaṃ ca+iha na pāribhāṣikam gr̥hyate /~ 5 1, 3, 28 | kiṃ tarhi ? svam aṅgaṃ svāṅgam /~tena+iha na bhavati , 6 3, 4, 54 | tadaghruvam /~adravam mūrtimat svāṅgam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 7 4, 1, 54 | -grahaṇam anuvartate /~svāṅgaṃ yad upasarjanam asaṃyogopadhaṃ 8 4, 1, 54 | snigdhakaṇṭhā /~adravaṃ mūrtimat svāṅgaṃ prāṇisthamavikārajam /~atatsthaṃ 9 6, 2, 110| svāṅgavācī tadā pakṣe mukhaṃ svāṅgam (*6,2.167) ity etad bhavati, 10 6, 2, 167| mukhaṃ svāṅgaṃ || PS_6,2.167 ||~ _____ 11 6, 2, 169| upamānavācinaś ca mukhaṃ svāṅgam uttarapadam anyatarasyām 12 6, 2, 177| upasargāt svāṅgaṃ dhruvam aparśu || PS_6,2. 13 6, 2, 177| JKv_6,2.177:~ upasargāt svāṅgaṃ dhruvaṃ parśuvarjitam antodāttaṃ 14 6, 2, 177| kim ? darśanīyalalāṭaḥ /~svāṅgam iti kim ? praśākho vr̥kṣaḥ /~ 15 6, 2, 185| eva siddham /~upasargāt svāṅgam (*6,2.177) iti siddhe vacanam


IntraText® (V89) Copyright 1996-2007 EuloTech SRL