Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
svam 112
svamatad 1
svamatat 1
svami 15
svamibhaktah 1
svamigrahyo 2
svamin 2
Frequency    [«  »]
15 sthana
15 stu
15 suti
15 svami
15 svangam
15 svaryate
15 tah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

svami

   Ps, chap., par.
1 1, 4, 97 | START JKv_1,4.97:~ īśvaraḥ svāmī, sa ca svam apekṣate /~tad 2 2, 3, 39 | svāmi-īśvar-ādhipati-dāyāda-sākṣi- 3 2, 3, 39 | vibhaktī bhavataḥ /~gavāṃ svāmī, goṣu svāmī /~gavāmīśvaraḥ, 4 2, 3, 39 | bhavataḥ /~gavāṃ svāmī, goṣu svāmī /~gavāmīśvaraḥ, goṣvīśvaraḥ /~ 5 3, 1, 103| aryaḥ svami-vaiśyayoḥ || PS_3,1.103 ||~ _____ 6 3, 1, 103| gatau, asmāṇ ṇyati prāpte svāmi-vaiśyayoḥ abhidheyayoḥ yat 7 3, 1, 103| pratyayo nipatyate /~aryaḥ svāmī /~aryo vaiśyaḥ /~yato 'nāvaḥ (* 8 3, 1, 103| svāminyantodāttatvaṃ ca vaktavyam /~svāmi-vaiśyayoḥ iti kim ? āryo 9 3, 2, 180| vibhuḥ sarvagataḥ /~prabhuḥ svāmī /~sambhuḥ janitā /~asañjñāyām 10 5, 2, 98 | snehavānucyate, vatsalaḥ svāmī, vatsalaḥ pitā iti /~aṃsalaḥ 11 5, 2, 126| aiśvaryam asya asti iti svāmī /~svāminau /~svāminaḥ /~ 12 5, 4, 42 | kārakāt iti kim ? bahūnāṃ svāmī /~alpānām svāmī /~arthagrahaṇāt 13 5, 4, 42 | bahūnāṃ svāmī /~alpānām svāmī /~arthagrahaṇāt paryāyebhyo ' 14 5, 4, 43 | kārakāt ity eva, dvayor dvayoḥ svāmī /~kārṣāpaṇasya kārṣāpaṇasya 15 5, 4, 43 | kārṣāpaṇasya kārṣāpaṇasya svāmī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL