Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sute 6 suteh 1 suter 2 suti 15 sutika 2 sutisi 1 sutisinam 1 | Frequency [« »] 15 sraddha 15 sthana 15 stu 15 suti 15 svami 15 svangam 15 svaryate | Jayaditya & Vamana Kasikavrtti IntraText - Concordances suti |
Ps, chap., par.
1 6, 4, 12| prakr̥tapratiṣedhe /~yasya hi śau niyamaḥ suṭi naitattena na tatra bhavedviniyamyam //~ 2 7, 2, 15| bhavati /~vakṣyati - svarati-sūti-sūyati-dhūñ-ūdito vā (*7, 3 7, 2, 44| svarati-sūti-sūyati-dhūñ-ūdito vā || 4 7, 2, 44| START JKv_7,2.44:~ svarati sūti sūyati dhūñ ity etebhyaḥ, 5 7, 2, 44| bhavati /~svartā, svaritā /~sūti - prasotā, prasavitā /~sūyati - 6 8, 3, 2 | tatra /~vakṣyati - samaḥ suṭi (*8,3.5) /~sam̐skartā /~ 7 8, 3, 5 | vakṣyati - samaḥ suti || PS_8,3.5 ||~ _____START 8 8, 3, 7 | ādeśo na bhavati //~samaḥ suṭi (*8,3.5) /~ruḥ vartate /~ 9 8, 3, 7 | samaḥ ity etasya ruḥ bhavati suṭi parataḥ saṃhitāyāṃ viṣaye /~ 10 8, 3, 7 | sakārādeśo vā nirdiśyate, samaḥ suṭi iti dvisakārako nirdeśaḥ /~ [# 11 8, 3, 7 | samaḥ iti kim ? upaskartā /~suṭi iti kim ? saṃkr̥tiḥ /~kaścidāha - 12 8, 3, 12| iti na bhavati /~samaḥ suṭi (*8,3.5) ity ato vā sakāro ' 13 8, 3, 88| su-vi-nir-durbhyaḥ supi-sūti-samāḥ || PS_8,3.88 ||~ _____ 14 8, 3, 88| etebhyaḥ uttarasya supi sūti sama ity eteṣāṃ sakārasya 15 8, 3, 88| niḥṣuptaḥ /~duḥṣuptaḥ /~sūti iti svarūpagrahaṇam /~suṣūtiḥ /~