Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
stryanujah 1
stthali 1
stthata 1
stu 15
stubhnati 1
stubhnoti 1
studhve 1
Frequency    [«  »]
15 somam
15 sraddha
15 sthana
15 stu
15 suti
15 svami
15 svangam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

stu

   Ps, chap., par.
1 3, 1, 105| ārya-saṅgatam /~ajaryaṃ no 'stu saṅgatam /~saṅgatam iti 2 3, 1, 109| eti-stu-śās-vr̥-dr̥-juṣaḥ kyap || 3 3, 1, 109| sāmānyena vidhāname tat /~eti stu śās vr̥ dr̥ juṣ ity etebhyaḥ 4 3, 2, 182| dām--śasa-yu-yuja-stu-tuda-si-sica-miha-pata-daśa- 5 3, 3, 27 | pre dru-stu-sruvaḥ || PS_3,3.27 ||~ _____ 6 3, 3, 27 | pra-śabde upapade dru stu sru ity etebhyo dhātubhyo 7 7, 2, 13 | kr̥-sr̥-bhr̥-vr̥-stu-dru-sru-śruvo liṭi || PS_ 8 7, 2, 13 | 2.13:~ kr̥ sr̥ bhr̥ vr̥ stu dru sru śru ity eteṣāṃ liṭi 9 7, 2, 13 | vavr̥vahe, vavr̥mahe /~stu - tuṣṭuva, tuṣṭuma /~dru - 10 7, 2, 72 | stu-su-dhūñbhyaḥ parasmaipadeṣu || 11 7, 2, 72 | START JKv_7,2.72:~ stu su dhūñ ity etebhyaḥ sici 12 7, 3, 95 | tu-ru-stu-śamy-amaḥ sārvadhātuke || 13 8, 3, 70 | sita-saya-sivu-saha-suṭ-stu-svañjām || PS_8,3.70 ||~ _____ 14 8, 3, 70 | sita saya sivu saha suṭ stu svañja ity eteṣām sakārasya 15 8, 3, 70 | paryaṣkarot /~paryaskarot /~stu - pariṣṭauti /~niṣṭauti /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL