Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sthamno 3
sthams 1
sthan 18
sthana 15
sthanadisu 1
sthanagrahanam 1
sthanakaranasaithilyam 1
Frequency    [«  »]
15 silpini
15 somam
15 sraddha
15 sthana
15 stu
15 suti
15 svami
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

sthana

   Ps, chap., par.
1 Ref | sthānataḥ, na api guṇataḥ, sthāna-mātreṇa guṇa-mātreṇa 2 Ref | te sarve nivartitāḥ iti sthāna-mātra-antaratamo rephasya 3 1, 1, 42 | trapūṇi /~jatūni /~sarvanāma-sthāna-pradeśāḥ-- sarvanāma-sthāne 4 1, 1, 43 | pañca vacanāni sarvanāma-sthāna-sañjñāni bhavanti napuṃsakād 5 1, 1, 43 | tena jasaḥ śeḥ sarvanāma-sthāna-sañjñā pūrveṇa bhavaty eva /~ 6 1, 1, 45 | sati pratipattavyā /~sthāna-śabdaś ca prasaṅga-vācī /~ 7 1, 1, 45 | kutaś ca śabdasya antaryam ? sthāna-artha-guṇa-pramāṇataḥ /~ 8 1, 2, 29 | paṭhati iti /~kiṃ tarhi ? sthāna-kr̥tam uccatvaṃ sañjñino 9 3, 1, 11 | salopa-vidhau ca kartuḥ iti sthāna-ṣaṣṭhī sampadyate, tatra 10 4, 1, 88 | lug vidhīyate /~dvigoḥ iti sthāna-ṣaṣṭhī /~nanu ca pratyayādarśanasya+ 11 6, 2, 151| ktin-vyākhyāna-śayana-āsana-sthāna-yājaka-ādi-krītāḥ || PS_ 12 6, 2, 151| ktinnantaṃ vyākhyāna śayana sthāna ity etāni yājakādayaḥ krītaśabdaś 13 6, 2, 151| rājāsanam /~brāhmaṇāsanam /~sthāna - gosthānam /~aśvasthānam /~ 14 6, 3, 85 | rātri-nābhi-nāma-gotra-rūpa-sthāna-varṇa-varyo-vacana-bandhuṣu || 15 6, 3, 85 | rātri nābhi nāman gotra rūpa sthāna varṇa vayas vacana bandhu


IntraText® (V89) Copyright 1996-2007 EuloTech SRL