Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] srac 1 sradantaror 1 sraddadhe 6 sraddha 15 sraddhabhya 1 sraddhah 1 sraddhakarah 1 | Frequency [« »] 15 set 15 silpini 15 somam 15 sraddha 15 sthana 15 stu 15 suti | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sraddha |
Ps, chap., par.
1 1, 4, 57 | sukam /~satyam /~r̥tam /~śraddhā /~iddhā /~mudhā /~no cet /~ 2 1, 4, 59 | 3.106) iti aṅ bhavati - śraddhā /~upasarga. pradeśāḥ -- 3 1, 4, 66 | kaṇe-manasī śraddhā-pratīghāte || PS_1,4.66 ||~ _____ 4 1, 4, 66 | kaṇe-śabdo manas-śabdaś ca śraddhā-pratīghāte gati-sañjñau 5 1, 4, 66 | asya abhilāśo nivr̥ttaḥ /~śraddhā pratihatā ity arthaḥ /~śraddhā- 6 1, 4, 66 | śraddhā pratihatā ity arthaḥ /~śraddhā-pratīghāte iti kim ? kaṇe 7 1, 4, 74 | sampatkā /~āsthā /~amā /~śraddhā /~prājaryā /~prājaruhā /~ 8 3, 3, 104| kṣipā /~guhā giryoṣadhyoḥ /~śraddhā /~medhā /~godhā /~ārā /~ 9 3, 3, 106| śradantaror upasargavad vr̥ttiḥ /~śraddhā /~antardhā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 5, 1, 110| prayojanam asya cauḍam /~śraddhā prayojanam asya śrāddham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11 5, 2, 36 | tandrā /~vega /~pukṣā /~śraddhā /~utkaṇṭhā /~bhara /~droha /~ 12 5, 2, 85 | iniṭhanau pratyayau bhavataḥ /~śrāddha-śabdaḥ karmanāmadheyam tat 13 5, 2, 101| prajñā-śraddhā-arcā-vr̥ttibhyo ṇaḥ || PS_ 14 5, 2, 101| START JKv_5,2.101:~prajñā śraddhā arcā vr̥tti ity etebhyaḥ 15 5, 4, 38 | vidyate sā prājñā prajñā-śraddhā-arcā-vr̥ttibhyo ṇaḥ (*5,