Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] somah 7 somajambha 1 somakratubhih 1 somam 15 somamindraya 1 somanetrah 1 somaprrsthaya 1 | Frequency [« »] 15 sasthya 15 set 15 silpini 15 somam 15 sraddha 15 sthana 15 stu | Jayaditya & Vamana Kasikavrtti IntraText - Concordances somam |
Ps, chap., par.
1 2, 3, 69 | odanaṃ pecivān /~papiḥ somaṃ dadirgāḥ /~u - kaṭaṃ cikīrṣuḥ /~ 2 2, 3, 69 | api pratiṣedho bhavati /~somaṃ pavamānaḥ /~naḍamāghnānaḥ /~ 3 3, 2, 106| bhavati vā /~agniṃ cikyānaḥ /~somaṃ suṣuvāṇaḥ /~varuṇaṃ suṣuvānam /~ 4 3, 2, 128| śānannādayaḥ na la-ādeśāḥ, kathaṃ somaṃ pavamānaḥ, naḍamāghnānaḥ 5 3, 2, 171| tatkāla-grahaṇam /~papiḥ somaṃ dadirgāḥ /~dadathuḥ mitrāvaruṇā 6 4, 4, 137| somam arhati yaḥ || PS_4,4.137 ||~ _____ 7 4, 4, 137| arthe yaḥ pratyayo bhavati /~somam arhanti somyā brāhmaṇāḥ /~ 8 4, 4, 138| pibāti somyaṃ madhu /~somam ayam ity arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 6, 1, 60 | prayujyata eva /~śīrṣṇā hi tatra somaṃ krītaṃ haranti /~yatte śīrṣṇo 10 6, 4, 103| iti pitvenāsya aṅittvam /~somaṃ rārandḥ /~asamabhyaṃ taddharyaśva 11 7, 2, 34 | bhāṣāyām /~vamiti - yaḥ somaṃ vamiti /~vamati iti bhāṣāyām /~ 12 7, 3, 16 | adhikaṃ vā api vidhyeta, sa somaṃ pātum arhati /~trīṇi varṣāṇi 13 7, 4, 77 | iyarti bhūmam /~piparti somam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 7, 4, 78 | mātā siṣakti /~jagharti somam /~na ca bhavati /~dadāti 15 8, 3, 1 | indra marutva iha pāhi somam /~harivo medinaṃ tvā /~maruto '