Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sesti 2 sesu 1 sesviyate 1 set 15 setah 2 setau 1 sete 39 | Frequency [« »] 15 sarkara 15 sarvanamnah 15 sasthya 15 set 15 silpini 15 somam 15 sraddha | Jayaditya & Vamana Kasikavrtti IntraText - Concordances set |
Ps, chap., par.
1 Ref | browser's VIEW configuration ~set to UTF-8.) ~ ~~~description:~~~~ 2 1, 2, 7 | pratyayaḥ kid bhavati /~na ktvā seṭ (*1,2.18) iti pratiṣedhaṃ 3 1, 2, 18| bhavati /~devitvā /~vartitvā /~seṭ iti kim ? ir̥tvā ' gutvā ' 4 1, 2, 19| START JKv_1,2.19:~ na seṭ iti vartate /~śīṅ svidi 5 1, 2, 19| pradharṣitaḥ pradharṣitavān /~seṭ ity eva svinnaḥ, svinnavān /~ 6 1, 2, 21| rucitaṃ kārṣāpaṇaṃ dadāti /~seṭ ity eva /~prabhukta odanaḥ /~ 7 1, 2, 22| sūtre punar vā vacanāt /~na seṭ iti vartate /~pūḍaśca iṭ 8 1, 2, 22| ktvā-pratyayasaya na ktvā seṭ (*1,2.18) iti seddha eva 9 1, 2, 24| tatra-idam udāharaṇam /~seṭ ity eva /~vaktvā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 1, 2, 25| START JKv_1,2.25:~ na ktvā seṭ (*1,2.18) iti pratiṣedhe 11 1, 2, 25| etebhyaḥ paraḥ krvā pratyayaḥ seṭ kāśyapasya ācāryasya mate 12 1, 2, 26| 1,2.26:~ vā iti vartate seṭ iti ca /~uś ca iś ca vī /~ 13 1, 2, 26| kim ? eṣitva, eṣiṣiṣti /~seṭ ity eva /~bhuktvā, bubhukṣate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 6, 4, 31| yadā iḍāgamaḥ tadā na ktvā seṭ (*1,2.18) iti kittvapratiṣedhād 15 7, 2, 29| niṣṭhāyāmaniṭ, hr̥ṣa tuṣṭau ity ayaṃ seṭ, tayor ubhayor iha grahaṇam