Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sasthivisarjaniyasya 2 sastho 3 sasthy 13 sasthya 15 sasthyah 6 sasthyam 5 sasthyantad 2 | Frequency [« »] 15 sarira 15 sarkara 15 sarvanamnah 15 sasthya 15 set 15 silpini 15 somam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sasthya |
Ps, chap., par.
1 2, 1, 18 | pāre madhye ṣaṣṭhyā vā || PS_2,1.18 ||~ _____ 2 2, 2, 14 | prāptau karmaṇi (*2,3.66) iti ṣaṣṭhyā idaṃ grahanam /~āścaryo 3 2, 4, 64 | yañādīnām ekadvayor vā tatpuruṣe ṣaṣṭhyā upasaṅkhyānam /~gārgyasya 4 2, 4, 64 | gārgasya samīpam upagārgyam /~ṣaṣṭhyā iti kim ? paramagārgyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 4, 1, 163| apatyaṃ viśeṣayati, kiṃ tarhi, ṣaṣṭhyā vipariṇamyate pautra-prabhr̥ter 6 5, 3, 54 | ṣaṣṭhyā rūpya ca || PS_5,3.54 ||~ _____ 7 5, 4, 48 | ṣaṣṭhyā vyāśraye || PS_5,4.48 ||~ _____ 8 6, 2, 133| vidyāyonisambadhebhyaḥ (*6,3.23) /~iti ṣaṣṭhyā aluk /~putrasvare pratiṣiddhe 9 6, 2, 140| sañjñāyām (*6,3.21) iti ṣaṣṭhyā aluk /~ubhāv ādyudāttau /~ 10 6, 3, 21 | ṣaṣṭhyā ākrośe || PS_6,3.21 ||~ _____ 11 6, 3, 21 | ākrośe gamyamāne uttarapade ṣaṣṭhyā alug bhavati /~caurasyakulam /~ 12 6, 3, 21 | devānāmpriya ity atra ca ṣaṣṭhyā alug vaktavyaḥ /~devānam 13 6, 3, 21 | śunolāṅgūlaḥ /~divaśca dāse ṣaṣṭhyā alug vaktavyaḥ /~divodāsāya 14 6, 3, 23 | yonisambandhavācibhyaś ca+uttarasyāḥ ṣaṣṭhyā alug bhavati /~hoturantevasī /~ 15 8, 2, 7 | asamastam eva supāṃ suluk iti ṣaṣṭhyā lukā nirdiṣṭam /~ahno nalopapratiṣedho