Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sarirena 1 sarisrrpatam 3 sarjanam 1 sarkara 15 sarkarabhyam 2 sarkaradih 1 sarkarah 3 | Frequency [« »] 15 saptamyantam 15 sara 15 sarira 15 sarkara 15 sarvanamnah 15 sasthya 15 set | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sarkara |
Ps, chap., par.
1 4, 1, 41 | badara /~bamba /~tarkāra /~śarkāra /~puṣkara /~śikhaṇḍa /~suṣama /~ 2 4, 2, 80 | sthūlabāhu /~khadira /~śarkarā /~anaḍuḥ /~parivaṃśa /~veṇu /~ 3 4, 2, 80 | śarkarikam /~kumuda /~śarkarā /~nyagrodha /~itkaṭa /~garta /~ 4 4, 2, 80 | vibhagna /~bāhu /~khadira /~śarkarā /~varāhādiḥ /~kumudādibhyaḥ 5 4, 2, 83 | START JKv_4,2.83:~ śarkarā-śabdād utpannasya cāturarthikasya 6 4, 2, 83 | vā-grahaṇaṃ kim, yāvatā śarkarā-śabdaḥ kumudādiṣu varāhādiṣu 7 4, 2, 83 | evaṃ tarhy etaj jñāpayati, śarkarā-śabdād autsargiko bhavati, 8 4, 2, 83 | ayaṃ vikalpito lup iti /~śarkarā /~śārkaram /~gaṇapāṭhāc 9 4, 2, 83 | evaṃ ṣaḍ rūpāṇi bhavanti /~śarkarā, śārkaram, śarkarikam, śārkarakam , 10 4, 2, 84 | START JKv_4,2.84:~ śarkarā-śabdāt ṭhak cha ity etau 11 5, 2, 105| saikataḥ, sikatāvān /~evaṃ śarkarā deśaḥ, śarkarilaḥ, śārkaraḥ, 12 5, 3, 107| śarkarā-ādibhyo 'ṇ || PS_5,3.107 ||~ _____ 13 5, 3, 107| START JKv_5,3.107:~ śarkarā ity evam ādibhyaḥ prātipadikebhyaḥ 14 5, 3, 107| ivārthe aṇ pratyayo bhavati /~śarkarā iva śārkaram /~kāpālikam /~ 15 5, 3, 107| iva śārkaram /~kāpālikam /~śarkarā /~kapālikā /~piṣṭika /~puṇḍarīka /~