Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sarikavanam 2
sarikuksa 1
sarikuksah 1
sarira 15
sariraccharamaparaparsve 1
sariragrahanam 1
sariraikadesasañjña 1
Frequency    [«  »]
15 samyogah
15 saptamyantam
15 sara
15 sarira
15 sarkara
15 sarvanamnah
15 sasthya
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

sarira

   Ps, chap., par.
1 1, 3, 21 | upalambhana iti vaktavyam /~vācā śarīra-sparśanam upalambhanam /~ 2 2, 4, 31 | paṭaha /~saudha /~pārśva /~śarīra /~phala /~chala /~pūra /~ 3 3, 3, 41 | nivāsa-citi-śarīra-upasamādhāneṣv ādeś ca kaḥ || 4 3, 3, 116| ca yena saṃsparśāt kartuḥ śarīra-sukham || PS_3,3.116 ||~ _____ 5 3, 3, 116| saṃspr̥śyamānasya kartuḥ śarīra-sukham utpadyate, tasmin 6 4, 3, 55 | śarīra-avayavāc ca || PS_4,3.55 ||~ _____ 7 4, 3, 55 | 55:~ śarīraṃ prāṇikāyaḥ śarīra-avayava-vācinaḥ prātipadikād 8 4, 3, 57 | bhavaḥ ity etasmin viṣaye /~śarīra-avayavād yato 'pavādaḥ /~ 9 5, 1, 2 | nabhyamañjanam /~yas tu śarīra-avayavād yat (*5,1.6) iti 10 5, 1, 6 | śarīra-avayavād yat || PS_5,1.6 ||~ _____ 11 5, 1, 6 | START JKv_5,1.6:~ śarīra prāṇikāyaḥ /~śarīra-avayava- 12 5, 1, 6 | 6:~ śarīra prāṇikāyaḥ /~śarīra-avayava-vācinaḥ prātipadikāt 13 5, 1, 9 | pitr̥bhogīṇaḥ /~bhoga-śabdaḥ śarīra-vācī /~kevalebhyo mātrādibhyaḥ 14 5, 1, 20 | yavāpūpīyam /~ [#471]~ śarīra-avayavād yat (*5,2.6) - 15 6, 1, 61 | svaraḥ /~śirasi bhavaḥ iti śarīra-avayavāc ca (*4,3.55) iti


IntraText® (V89) Copyright 1996-2007 EuloTech SRL