Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
saputrah 2
sapyam 1
sar 1
sara 15
sarabhakah 1
sarac 3
sarad 2
Frequency    [«  »]
15 samarthyat
15 samyogah
15 saptamyantam
15 sara
15 sarira
15 sarkara
15 sarvanamnah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

sara

   Ps, chap., par.
1 Ref | viprakīrṇasya tantrasya kriyate sāra-saṅgrahaḥ //1//~ iṣṭy-upasaṅkhyānavatī 2 2, 4, 31 | yaugikasya abhidheyavalliṅgam /~sāra-śabda utkarṣe puṃliṅgaḥ, 3 2, 4, 31 | rajata /~saktu /~pidhāna /~sāra /~pātra /~ghr̥ta /~saindhava /~ 4 4, 2, 80 | arīhaṇa /~drughaṇa /~khadira /~sāra /~bhagala /~ulanda /~sāmparāyaṇa /~ 5 4, 2, 86 | maruva /~dārvāghāṭa /~śara /~iṣṭakā /~takṣaśilā /~śakti /~ 6 4, 3, 144| nityaṃ vr̥ddha-śara-ādibhyaḥ || PS_4,3.144 ||~ _____ 7 4, 3, 144| sraṅmayam , vāṅmayam iti /~śara /~darbha /~mr̥t /~kuṭī /~ 8 6, 3, 16 | JKv_6,3.16:~ varṣa kṣara śara vara ity etebhya uttarasyaḥ 9 6, 3, 120| śarāvatī /~vaṃśāvatī /~śara /~vaṃśa /~dhūma /~ahi /~ 10 7, 2, 9 | ti-tu-tra-ta-tha-si-su-sara-ka-seṣu ca || PS_7,2.9 ||~ _____ 11 7, 2, 9 | ti tu tra ta tha si su sara ka sa ity eteṣu kr̥tsu iḍāgamo 12 8, 3, 58 | atra hi numā, sakāreṇa śarā ca vyavadhānam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 13 8, 4, 5 | pra-nir-antaḥ-śara-ikṣu-plakṣa-āmra-kārṣya- 14 8, 4, 5 | JKv_8,4.5:~ pra nir antar śara ikṣu plakṣa āmra kārṣya 15 8, 4, 5 | pratiḍhīyate /~antar - antarvarṇe /~śara - śaravaṇam /~ikṣu - ikṣuvaṇam /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL