Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] saptamyanta 1 saptamyantad 2 saptamyantah 1 saptamyantam 15 saptamyantat 4 saptamyante 2 saptamyantebhyah 2 | Frequency [« »] 15 samanasya 15 samarthyat 15 samyogah 15 saptamyantam 15 sara 15 sarira 15 sarkara | Jayaditya & Vamana Kasikavrtti IntraText - Concordances saptamyantam |
Ps, chap., par.
1 2, 1, 40 | START JKv_2,1.40:~ saptamyantaṃ śauṇḍa-ādibhiḥ saha samasyate, 2 2, 1, 41 | pakva bandha ity etaiḥ saha saptamyantaṃ samasyate, tatpuruṣaś ca 3 2, 1, 42 | dhavāgkṣavācinā subantena saha saptamyantaṃ subantaṃ subantaṃ samasyate, 4 2, 1, 43 | kr̥tya-pratyayāntaiḥ saha saptamyantaṃ samasyate, tatpuruṣaś ca 5 2, 1, 46 | 2,1.46:~ tatra ity etat saptamyantaṃ ktāntena saha samasyate, 6 2, 1, 47 | nindā /~kṣepe gamyamāne saptamyantaṃ ktāntena saha samasyate, 7 2, 2, 27 | START JKv_2,2.27:~ tatra iti saptamyantaṃ gr̥hyate /~tena iti tr̥tīyāntam /~ 8 2, 2, 35 | niyama-arthaṃ vacanam /~saptamyantaṃ viśeṣaṇaṃ ca bahuvrīhi-samāse 9 2, 2, 35 | pūrvanipāte prapte gaḍvādibhyaḥ saptamyantaṃ param /~gaḍukaṇṭhaḥ /~gaḍuśirāḥ /~ 10 5, 3, 40 | START JKv_5,3.40:~ saptamyāntam etat /~astāti-pratyaye parataḥ 11 6, 1, 188| aniṭi iti sambandhād iha saptamyantam upajāyate svapādir āvr̥tkaraṇāt /~ 12 6, 2, 2 | samāse tulyārthaṃ tr̥tīyāntaṃ saptamyantam upamānavāci avyayaṃ dvitīyāntaṃ 13 6, 2, 32 | START JKv_6,2.32:~ saptamyantaṃ pūrvapadaṃ siddha śuṣka 14 6, 2, 65 | START JKv_6,2.65:~ saptamyantaṃ hārivāci ca pūrvapadaṃ dharmyevācini 15 8, 3, 32 | pade (*8,3.21) ity ataḥ saptamyantaṃ pade ity anuvarvate /~tena