Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
saptamyanta 1
saptamyantad 2
saptamyantah 1
saptamyantam 15
saptamyantat 4
saptamyante 2
saptamyantebhyah 2
Frequency    [«  »]
15 samanasya
15 samarthyat
15 samyogah
15 saptamyantam
15 sara
15 sarira
15 sarkara
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

saptamyantam

   Ps, chap., par.
1 2, 1, 40 | START JKv_2,1.40:~ saptamyantaṃ śauṇḍa-ādibhiḥ saha samasyate, 2 2, 1, 41 | pakva bandha ity etaiḥ saha saptamyantaṃ samasyate, tatpuruṣaś ca 3 2, 1, 42 | dhavāgkṣavācinā subantena saha saptamyantaṃ subantaṃ subantaṃ samasyate, 4 2, 1, 43 | kr̥tya-pratyayāntaiḥ saha saptamyantaṃ samasyate, tatpuruṣaś ca 5 2, 1, 46 | 2,1.46:~ tatra ity etat saptamyantaṃ ktāntena saha samasyate, 6 2, 1, 47 | nindā /~kṣepe gamyamāne saptamyantaṃ ktāntena saha samasyate, 7 2, 2, 27 | START JKv_2,2.27:~ tatra iti saptamyantaṃ gr̥hyate /~tena iti tr̥tīyāntam /~ 8 2, 2, 35 | niyama-arthaṃ vacanam /~saptamyantaṃ viśeṣaṇaṃ ca bahuvrīhi-samāse 9 2, 2, 35 | pūrvanipāte prapte gaḍvādibhyaḥ saptamyantaṃ param /~gaḍukaṇṭhaḥ /~gaḍuśirāḥ /~ 10 5, 3, 40 | START JKv_5,3.40:~ saptamyāntam etat /~astāti-pratyaye parataḥ 11 6, 1, 188| aniṭi iti sambandhād iha saptamyantam upajāyate svapādir āvr̥tkaraṇāt /~ 12 6, 2, 2 | samāse tulyārthaṃ tr̥tīyāntaṃ saptamyantam upamānavāci avyayaṃ dvitīyāntaṃ 13 6, 2, 32 | START JKv_6,2.32:~ saptamyantaṃ pūrvapadaṃ siddha śuṣka 14 6, 2, 65 | START JKv_6,2.65:~ saptamyantaṃ hārivāci ca pūrvapadaṃ dharmyevācini 15 8, 3, 32 | pade (*8,3.21) ity ataḥ saptamyantaṃ pade ity anuvarvate /~tena


IntraText® (V89) Copyright 1996-2007 EuloTech SRL