Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
samyogaditvam 1
samyogaditvat 1
samyogadyoh 1
samyogah 15
samyogantad 1
samyogantalopas 1
samyogantalopasya 1
Frequency    [«  »]
15 sahasram
15 samanasya
15 samarthyat
15 samyogah
15 saptamyantam
15 sara
15 sarira
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

samyogah

   Ps, chap., par.
1 Ref | akāreṇa /~halo 'nantarāḥ saṃyogaḥ (*1,1.7)iti hakāreṇa /~lopo 2 1, 1, 7 | halo 'nantarāḥ saṃyogaḥ || PS_1,1.7 ||~ _____START 3 2, 1, 29 | atyantasaṃyogaḥ kr̥tsna-saṃyogaḥ, kālasya svena sambandhinā 4 3, 2, 132| START JKv_3,2.132:~ yajñena saṃyogaḥ yajñasaṃyogaḥ /~yajñasaṃyukte ' 5 4, 1, 33 | siddhaḥ yajñasaṃyoge /~yajñena saṃyogaḥ yajñasaṃyogaḥ /~tatsādhanatvāt 6 5, 1, 38 | cet sa bhavati utpāto saṃyogaḥ sambandhaḥ prāṇināṃ śubhāśubhasūcakaḥ /~ 7 5, 1, 38 | śatasya nimitta dhanapatinā saṃyogaḥ śatyaḥ, śatikaḥ /~sāhasraḥ /~ 8 5, 1, 39 | apavādaḥ /~goḥ nimittaṃ saṃyogaḥ utpāto gavyaḥ /~ [#476]~ 9 5, 1, 39 | brahmavarcasasya nimittaṃ guruṇā saṃyogaḥ brahmavarcasyam /~aśva /~ 10 5, 1, 40 | vacanam /~putrasya nimittaṃ saṃyogaḥ utpāto putrīyam, putryam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11 6, 4, 82 | viśeṣyate /~dhātor avayavaḥ saṃyogaḥ pūrvo yasmād ivarṇāna bhavati 12 6, 4, 83 | 6,4.83:~ dhātv avayavaḥ saṃyogaḥ pūrvo yasmād uvarṇān na 13 7, 3, 20 | sārvapauruṣam /~sarvabhūmeḥ nimittaṃ saṃyogaḥ utpāto sārvabhaumaḥ /~ 14 8, 2, 29 | 2.29:~ padasya ante yaḥ saṃyogaḥ, jhali parato yaḥ saṃyogaḥ, 15 8, 2, 29 | saṃyogaḥ, jhali parato yaḥ saṃyogaḥ, tadādyoḥ sakārakakārayor


IntraText® (V89) Copyright 1996-2007 EuloTech SRL