Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] samanasakha 1 samanasrayatvam 1 samanasrayatvapratipattyartham 1 samanasya 15 samanatirthe 3 samanatvad 1 samanavakye 1 | Frequency [« »] 15 rrk 15 rrto 15 sahasram 15 samanasya 15 samarthyat 15 samyogah 15 saptamyantam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances samanasya |
Ps, chap., par.
1 1, 1, 45 | bhavati /~samanā gdhiḥ /~samānasya sabhāvaḥ /~sagdhiḥ /~babdhām 2 4, 1, 35 | samānādiṣv iti vaktavye samānasya sabhāva-arthaṃ vacanam /~ 3 4, 3, 60 | siṃhājihaḥ /~ [#413]~ samānasya tadādeś ca adhyātmādiṣu 4 4, 4, 109| pratyaye vivakṣite prāg eva samānasya sabhāvaḥ /~samānodare śayitaḥ 5 4, 4, 114| naḥ sanutyaḥ /~sarvatra samānasya chandasi iti sabhāvaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 5, 3, 22 | etan nipātanāl labhyate /~samānasya sabhāvo nipātyate dyaś ca 7 6, 3, 84 | samānasya chandasy apūrdha-prabhr̥ty- 8 6, 3, 84 | 3.84:~ sa iti vartate /~samānasya sa ity ayam ādeśo bhavati 9 6, 3, 84 | samānaprabhr̥tayaḥ /~samānodarkāḥ /~samānasya iti yogavibhāga iṣṭaprasiddhyarthaḥ 10 6, 3, 85 | bandhu ity eteṣu uttarapadeṣu samānasya sa ity ayam ādeśo bhavati /~ 11 6, 3, 86 | brahmacāriṇi uttarapade samānasya sa ity ayam ādeśo bhavati /~ 12 6, 3, 87 | uttarapade yatpratyaye parataḥ samānasya sa ity ayam ādeśo bhavati /~ 13 6, 3, 88 | uttarapade yatpratyayānte samānasya vibhāṣā sa ity ayam ādeśo 14 6, 3, 89 | dr̥śa vatu ity eteṣu parataḥ samānasya sa ity ayam ādeśo bhavati /~ 15 6, 4, 100| sagdhiḥ iti samāse kr̥te samānasya sabhāvaḥ /~babdhām iti bhaser