Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sahasrah 7 sahasrakhah 1 sahasraksa 1 sahasram 15 sahasranam 1 sahasrani 1 sahasrantat 2 | Frequency [« »] 15 priya 15 rrk 15 rrto 15 sahasram 15 samanasya 15 samarthyat 15 samyogah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sahasram |
Ps, chap., par.
1 1, 3, 32 | upayoge -- śatam prakurute /~sahasraṃ prakurute /~dharma-arthaṃ 2 1, 3, 36 | viniyogaḥ /~śataṃ vinayate /~sahasraṃ vinayate /~dharma-ādy-arthaṃ 3 1, 3, 44 | kevalaḥ /~śatam apajanīte /~sahasram apajānīte /~apalapati ity 4 1, 3, 46 | utkaṇṭhāsmaraṇam /~śataṃ saṃjānīte /~sahasraṃ saṃjānīte /~śataṃ patijānīte /~ 5 1, 3, 46 | saṃjānīte /~śataṃ patijānīte /~sahasraṃ pratijānīte /~anādhyāne 6 1, 4, 96 | apratighātāviṣkaranam - api siñcen mūlaka-sahasram /~api stuyād rājānam /~anvavasargaḥ 7 2, 3, 59 | pratidīvyati /~śataṃ pratidīvyati /~sahasraṃ pratidīvyati /~upasarge 8 2, 3, 70 | grāmaṃ gāmī /~śataṃ dāyī /~sahasraṃ dāyī /~bhaviṣyad-ādhamarṇyayoḥ 9 3, 3, 170| ādhamarṇye khalv api - śatam dāyī sahasraṃ dāyī /~niṣkaṃ dāyī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 3, 3, 171| bhavatāśataṃ dātavyam /~sahasraṃ deyam /~kimartham idam, 11 4, 4, 136| ghaḥ pratyayo bhavati /~sahasram asya vidyate sahasriyaḥ /~ 12 5, 1, 27 | śātamānaṃ śatam /~vaiśatikam /~sāhasram /~vāsanam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 13 5, 1, 38 | dakṣiṇākṣispandanam śatyam, śatikam /~sāhasram /~tasya nimitta-prakaraṇe 14 5, 2, 45 | dvādaśaṃ śatam /~dvādaśaṃ sahasram /~daśāntāt iti kim ? pañca 15 5, 2, 45 | śatasahasram iti ? śatānāṃ sahasraṃ, sahasrāṇām vā śatam iti