Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] rrtiyate 1 rrtiyete 1 rrtiyita 1 rrto 15 rrtoh 1 rrtor 2 rrtoran 1 | Frequency [« »] 15 prakrrti 15 priya 15 rrk 15 rrto 15 sahasram 15 samanasya 15 samarthyat | Jayaditya & Vamana Kasikavrtti IntraText - Concordances rrto |
Ps, chap., par.
1 1, 1, 45 | ntyasya sthāne bhavati /~ānaṅ r̥to dvanve (*6,3.25) - hotā- 2 1, 2, 12 | variṣīṣṭa /~avariṣṭa /~vr̥-r̥to vā (*7,2.38) avarīṣṭa //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 4, 4, 49 | r̥to 'ñ || PS_4,4.49 ||~ _____ 4 5, 1, 122| 4.155) iti ṭilopaḥ /~ra r̥to halader laghoḥ (*6,4.161) 5 6, 2, 133| jañātiputraḥ /~bhrātuṣputraḥ /~r̥to vidyāyonisambadhebhyaḥ (* 6 6, 3, 23 | r̥to vidyāyonisambandhebhyaḥ || 7 6, 3, 25 | anaṅ r̥to dvandve || PS_6,3.25 ||~ _____ 8 6, 3, 33 | iti ākārādeśaḥ /~tatra r̥to ṅi-sarvanāmasthānayoḥ (* 9 6, 4, 161| ra r̥to halāder laghoḥ || PS_6,4. 10 7, 2, 13 | vyavasthā /~studrusruśruvāṃ tu r̥to bhāradvājasya (*7,2.63) 11 7, 2, 13 | sañcaskariva, sañcaskarima /~r̥to bhāradvājasya (*7,2.63) 12 7, 2, 20 | draḍhayati ity atra ra r̥to halāderlaghoḥ (*6,2.161) 13 7, 2, 63 | r̥to bhāradvājasya || PS_7,2. 14 7, 2, 66 | ātvapratiṣedhaḥ /~attivyayatyoḥ r̥to bhāradvājasya (*7,2.63) 15 7, 3, 110| r̥to ṅi-sarvanāmasthānayoḥ ||