Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
prahanyate 1
praharah 1
praharakah 2
praharanam 15
praharanarthebhyas 1
praharano 1
praharati 2
Frequency    [«  »]
15 nvul
15 padantasya
15 pata
15 praharanam
15 prakrrti
15 priya
15 rrk
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

praharanam

   Ps, chap., par.
1 2, 2, 27 | anusārayati /~tato grahaṇaṃ, praharanaṃ karmavyatīhāro, yuddhaṃ 2 2, 2, 27 | yat tena iti nirdiṣṭaṃ praharanaṃ cet tad bhavati, yat idam 3 4, 2, 57 | tad asyāṃ praharaṇam iti krīḍāyāṃ ṇaḥ || PS_4, 4 4, 2, 57 | bhavati, yat tat iti nirdiṣṭaṃ praharaṇaṃ cet bhavati /~yad asyām 5 4, 2, 57 | tataś ced vivakṣā /~daṇḍaḥ praharaṇam asyāṃ krīḍāyāṃ dāṇḍā /~mauṣṭā /~ 6 4, 2, 57 | krīḍāyāṃ dāṇḍā /~mauṣṭā /~praharaṇam iti kim ? mālā bhūṣaṇam 7 4, 2, 57 | krīḍāyām iti kim ? khaṅgaḥ praharaṇam asyāṃ senāyām //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 4, 4, 57 | praharaṇam || PS_4,4.57 ||~ _____START 9 4, 4, 57 | yattat prathamāsamarthaṃ praharaṇaṃ cet tad bhavati /~asiḥ praharaṇam 10 4, 4, 57 | praharaṇaṃ cet tad bhavati /~asiḥ praharaṇam asya āsikaḥ /~prāsikaḥ /~ 11 4, 4, 58 | svare viśeṣaḥ /~paraśvadhaḥ praharaṇam asya pāraśvadhikaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 4, 4, 59 | pratyayo bhavati tad asya praharaṇam ity etasmin viṣaye /~ṭhako ' 13 4, 4, 59 | ṭhako 'pavādaḥ /~śaktiḥ praharaṇam asya śāktīkaḥ /~yāṣṭīkaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 6, 2, 139| prakaraṇam /~prahārakaḥ /~praharaṇam /~kārakāt - idhmapravraścanaḥ /~ 15 7, 3, 3 | padāntābhyām iti kim ? yaṣṭiḥ praharaṇam asya yāṣṭīkaḥ yataḥ chātrāḥ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL