Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] prahanyate 1 praharah 1 praharakah 2 praharanam 15 praharanarthebhyas 1 praharano 1 praharati 2 | Frequency [« »] 15 nvul 15 padantasya 15 pata 15 praharanam 15 prakrrti 15 priya 15 rrk | Jayaditya & Vamana Kasikavrtti IntraText - Concordances praharanam |
Ps, chap., par.
1 2, 2, 27 | anusārayati /~tato grahaṇaṃ, praharanaṃ karmavyatīhāro, yuddhaṃ 2 2, 2, 27 | yat tena iti nirdiṣṭaṃ praharanaṃ cet tad bhavati, yat idam 3 4, 2, 57 | tad asyāṃ praharaṇam iti krīḍāyāṃ ṇaḥ || PS_4, 4 4, 2, 57 | bhavati, yat tat iti nirdiṣṭaṃ praharaṇaṃ cet bhavati /~yad asyām 5 4, 2, 57 | tataś ced vivakṣā /~daṇḍaḥ praharaṇam asyāṃ krīḍāyāṃ dāṇḍā /~mauṣṭā /~ 6 4, 2, 57 | krīḍāyāṃ dāṇḍā /~mauṣṭā /~praharaṇam iti kim ? mālā bhūṣaṇam 7 4, 2, 57 | krīḍāyām iti kim ? khaṅgaḥ praharaṇam asyāṃ senāyām //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 4, 4, 57 | praharaṇam || PS_4,4.57 ||~ _____START 9 4, 4, 57 | yattat prathamāsamarthaṃ praharaṇaṃ cet tad bhavati /~asiḥ praharaṇam 10 4, 4, 57 | praharaṇaṃ cet tad bhavati /~asiḥ praharaṇam asya āsikaḥ /~prāsikaḥ /~ 11 4, 4, 58 | svare viśeṣaḥ /~paraśvadhaḥ praharaṇam asya pāraśvadhikaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 4, 4, 59 | pratyayo bhavati tad asya praharaṇam ity etasmin viṣaye /~ṭhako ' 13 4, 4, 59 | ṭhako 'pavādaḥ /~śaktiḥ praharaṇam asya śāktīkaḥ /~yāṣṭīkaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 6, 2, 139| prakaraṇam /~prahārakaḥ /~praharaṇam /~kārakāt - idhmapravraścanaḥ /~ 15 7, 3, 3 | padāntābhyām iti kim ? yaṣṭiḥ praharaṇam asya yāṣṭīkaḥ yataḥ chātrāḥ