Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
pasyava 1
pasyemaksabhih 1
pat 7
pata 15
pata3u 7
pata3ucchatram 1
pata3vasa 1
Frequency    [«  »]
15 nrr
15 nvul
15 padantasya
15 pata
15 praharanam
15 prakrrti
15 priya
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

pata

   Ps, chap., par.
1 3, 1, 134| vada /~cala /~śala /~tapa /~pata /~nadaṭ /~bhaṣaṭ /~vasa /~ 2 3, 2, 150| sr̥-gr̥dhi-jvala-śuca-laṣa-pata-padaḥ || PS_3,2.150 ||~ _____ 3 3, 2, 154| laṣa-pata-pada-sthā-bhū-vr̥ṣa-hana- 4 3, 2, 158| īpsāyām, graha grahane, pata gatau, curādau adantāḥ paṭhyante /~ 5 3, 2, 182| yuja-stu-tuda-si-sica-miha-pata-daśa-nahaḥ karaṇe || PS_ 6 3, 3, 136| dvirodanaṃ bhoktāsmahe, saktūn pātā smaḥ /~avarasmin iti kim ? 7 4, 1, 41 | viṭaka /~kurda /~gūrda /~paṭa /~pāṇṭa /~lophāṇṭa /~kandara /~ 8 7, 4, 54 | -ghu-rabha-labha-śaka-pata-padām aca is || PS_7,4.54 ||~ _____ 9 7, 4, 54 | ghu rabha labha śaka pata pada ity eteṣām aṅgānām 10 7, 4, 84 | sraṃsu-dhvaṃsu-bhraṃsu-kasa-pata-pada-skandām || PS_7,4.84 ||~ _____ 11 7, 4, 84 | sraṃsu dhvaṃsu bhraṃsu kasa pata pada skanda ity eteṣām abhyāsasya 12 7, 4, 84 | canīikasyate /~canīkasīti /~pata - panīpatyate /~panīpatīti /~ 13 8, 4, 16 | ner gada-nada-pata-pada-ghu--syati-hanti- 14 8, 4, 17 | ṇakārādeśo bhavati gada nada pata pada ghu syāti hanti 15 8, 4, 17 | praṇinadati /~pariṇinadati /~pata - praṇipatati /~pariṇipatati /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL