Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] padantarakhye 1 padantarasya 1 padantartham 1 padantasya 15 padantat 10 padantavacceti 1 padantayo 1 | Frequency [« »] 15 nirdisyate 15 nrr 15 nvul 15 padantasya 15 pata 15 praharanam 15 prakrrti | Jayaditya & Vamana Kasikavrtti IntraText - Concordances padantasya |
Ps, chap., par.
1 7, 3, 9 | padāntasya anyatarasyām || PS_7,3.9 ||~ _____ 2 7, 4, 85| padāntavacceti vaktavyam /~vā padāntasya (*8,4.59) iti parasavarnavikalpo 3 8, 3, 9 | anuvarate /~dīrghād uttarasya padāntasya nakārasya ruḥ bhavati aṭi 4 8, 3, 22| bhobhagoaghoapūrvasya yakārasya padāntasya lopo bhavati sarveṣām ācāryāṇāṃ 5 8, 3, 23| START JKv_8,3.23:~ makārasya padāntasya anusvāraḥ ādeśo bhavati 6 8, 3, 23| tvam atra /~kim atra /~padantasya ity eva, gamyate /~ramyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 7 8, 3, 31| START JKv_8,3.31:~ nakārasya padantasya śakāre parato vā tugāgamo 8 8, 4, 20| bhavati /~he prāṇ /~he parāṇ /~padāntasya iti pratiṣedhasya apavādo ' 9 8, 4, 20| iti /~tair dvitīyam api padāntasya ṇatvārtham antagrahaṇam 10 8, 4, 37| padāntasya || PS_8,4.37 ||~ _____START 11 8, 4, 37| START JKv_8,4.37:~ padāntasya nakārasya ṇakārādeśo na 12 8, 4, 45| padāntagrahaṇam anuvartate /~yaraḥ padāntasya anunāsike parataḥ vā anunāsikaḥ 13 8, 4, 45| triṣtumnayati, triṣṭub nayati /~padāntasya ity eva, vedmi /~kṣubhnāti /~ 14 8, 4, 59| vā padāntasya || PS_8,4.59 ||~ _____START 15 8, 4, 59| START JKv_8,4.59:~ padāntasya anusvārasya yayi parataḥ