Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
padantarakhye 1
padantarasya 1
padantartham 1
padantasya 15
padantat 10
padantavacceti 1
padantayo 1
Frequency    [«  »]
15 nirdisyate
15 nrr
15 nvul
15 padantasya
15 pata
15 praharanam
15 prakrrti
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

padantasya

   Ps, chap., par.
1 7, 3, 9 | padāntasya anyatarasyām || PS_7,3.9 ||~ _____ 2 7, 4, 85| padāntavacceti vaktavyam /~ padāntasya (*8,4.59) iti parasavarnavikalpo 3 8, 3, 9 | anuvarate /~dīrghād uttarasya padāntasya nakārasya ruḥ bhavati aṭi 4 8, 3, 22| bhobhagoaghoapūrvasya yakārasya padāntasya lopo bhavati sarveṣām ācāryāṇāṃ 5 8, 3, 23| START JKv_8,3.23:~ makārasya padāntasya anusvāraḥ ādeśo bhavati 6 8, 3, 23| tvam atra /~kim atra /~padantasya ity eva, gamyate /~ramyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 7 8, 3, 31| START JKv_8,3.31:~ nakārasya padantasya śakāre parato tugāgamo 8 8, 4, 20| bhavati /~he prāṇ /~he parāṇ /~padāntasya iti pratiṣedhasya apavādo ' 9 8, 4, 20| iti /~tair dvitīyam api padāntasya ṇatvārtham antagrahaṇam 10 8, 4, 37| padāntasya || PS_8,4.37 ||~ _____START 11 8, 4, 37| START JKv_8,4.37:~ padāntasya nakārasya ṇakārādeśo na 12 8, 4, 45| padāntagrahaṇam anuvartate /~yaraḥ padāntasya anunāsike parataḥ anunāsikaḥ 13 8, 4, 45| triṣtumnayati, triṣṭub nayati /~padāntasya ity eva, vedmi /~kṣubhnāti /~ 14 8, 4, 59| padāntasya || PS_8,4.59 ||~ _____START 15 8, 4, 59| START JKv_8,4.59:~ padāntasya anusvārasya yayi parataḥ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL